SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ - ३५८ समाष्य-चूणिके निशीघसूत्रे [ मूत्र-१४ तत्थ पढमबितियभंगेसु वक्खाणं इमं - एक्कुत्तरिया घडछक्कएण छेदाति होति णिग्गमणं । एतेहिं दोसवुड्डी, उप्पज्जति रागदोसेहिं ॥६५६३॥ “एगुत्तरिया घडछक्कएण" ति अस्य व्याख्या - अप्पमलो होति सुची, कोति पडो जलकुडेण एगेणं। मलपरिवड्डी य भवे, कुडपरिवडी य जाव छ तू ॥६५६४॥ कोइ अप्पमलो पडो पविट्ठो एगेण जलकुडेण घरे चेव धोवति, गतो पढ़मभंगो। इमो बितियभंगो "मलपरिवड्डीय" ति, जो ततो वि मलिणतरो कठिणमलो वा दो वि दोहिं जलकुडेहिं धोव्वति, एवं जहा जहा मलपरिवड्डी भवति तहा तहा एगुत्तरजलकुडपरिवुड्डी कज्जति, "जाव" अभिप्रेतार्थ, समेहिं जलकुडेहिं छहिं घडेहिं चेव धोव्वति ॥६५६४।। "छेदादि होति निग्गमण" त्ति अस्य व्याख्या - तेण परं सरितादी, गंतुं सोधेति बहुतरमलं तु । मलणाणत्तेण भवे, आयंचण-जत्त-णाणतं ॥६५६॥ जे ततो वि मलिणतरा, सरित त्ति णदी, ताए गंतु घोव्वति, पादिसद्दामो हद-कूव-तडागादिसु । नितिगादिपदेसु जहा जहा मलणाणतं तहा तहा "पायंचणजत्तणाणत्तं" ति - प्रायंचणं णाम गोमुत्तं पसुलेंड ऊसादि उसमादी तम्मि णाणत्तं बहुतरं पधानतरं च करेंति, बतो पयत्तो प्रयलो, तत्य वि अच्छोडपिट्टणादिसु प्रयत्नततरं करोतीत्यर्थः ।।६५६५॥ चरिमततियभंगेसु इमं वक्खाणं - बहुएहिं जलकुडेहि, बहूणि वत्थाणि काणि यि विसुज्झे । __अप्पमलाणि बहुणि वि, काणिति सुज्झति एगेणं ॥६५६६।। पुव्वद्धेण चरिममंगो, पच्छरेण च ततियमंगो, सेसं कंठं । इदाणि च उभंगे वत्थजलकुडदिद्रुतो जा णितो तस्स उवसंहारो भगति - जस्स मासियं येन तं पडिसेवेत्ता" जो मासेम विसुज्झतीति तस्स मासं चेव देति । अण्णस्स पुण मासियं पडिसेवतो एतेहिं रागदोसेहिं तिब्बतरेहि बहुतरा उप्पज्जति, "दोसवडि" त्ति-कम्मवड्डी, तविसुद्ध बहुतरं पच्छित्तं दु-ति-चउ-पंच-छम्मासियं वा देति । प्रणास्स मासिए त्ति - रागदोसझवसाणासेविए सरितादिसरिच्छेव बहुतरं छेदादि ॥६४६६॥ भगवंसे जहा से रागदोसवुद्धीतो पच्छिते बुडी दिट्ठा। किमेवं रागदोसहाणीतो पायच्छित्ते हाणी? इत्याह - जह मण्णे दसमं सेविऊण णिग्गच्छे तु दसमेणं । तह मण्णे दसमं सेविऊण एगेण णिग्गच्छे ॥६५६७|| १.गा० ६५४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy