SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६१५५०-६५६२] विशतितम उद्देशकः जयो दिण्णो एतेण णाह सुझो, तस्स वि मूलं । प्रथिरो जो पितिदुम्बलत्तणनो पुणो पुणो पडिसेवति, प्रबहुसुप्रो अगोयत्यो सो य प्रणवदुपारंचियं वा प्रावणो सम्मु एसु मूसं दिज्जति ॥६५६०॥ पुणरवि पायरियो विसेसं दरिसि उकामो जं हेट्ठा भणियं तं पुणो चोदेति । इमं - जह मण्णे एगमासियं, सेविऊण एगेण सो उ णिग्गच्छे । तह मण्णे एगमासियं, सेविऊण णिग्गच्छते दोहि ॥६५६१॥ कंठा आयरिओ भणति - ग्राम, एस मासियं पडुच्च प्रादिल्लगमो गहितो, एतेण सेसा वि गमा सूचिता। जहा मासं सेवित्ता मासे "गिगच्छई" त्ति - सुज्झति भणियं भवति, तहा मासं सेवित्ता दोहिं मामेहि णिग्गच्छति त्ति । एवं मासं सेवित्ता तिहिं गिग्गच्छद, मासं सेविता चउहि, मासं सेवित्ता पंचहि णिग्गच्छद, मासं सेवित्ता देण णिग्गच्छा, मासं वित्ता मूलेण णिगछा, मासं सेवित्ता प्रणवद्वेण णिग्गच्छइ. मासं सेवित्ता पारंचिएण जिग्गच्छइ । दो-मासियं सेवित्ता दोमासिएण णिग्गच्छे, दोयासियं सेवित्ता जाव चरिमेण णिग्गच्छे । तेमासितं सेवित्ता जाव चरमेण णिग्गच्छे । एवं चउमासियाए वि सट्ठाणपरट्ठाणेहि भाभियव्वं जाव चरिमेश णिग्गच्छे । एवं पंचमासिए वि गाव परिमेण जिग्गच्छे । एवं छम्मासियाएवि जाव चरिमेण वि गिगच्छे । छेदे वि जाव चरमेण णिग्गच्छे । मूले वि जाव परिमेण णिग्गच्छे । प्रणवढें सेवित्ता प्रणवद्वेग णिग्गच्छे, प्रणवटुं से वित्ता चरिमेण णिग्गच्छे ।।६५६ ।। एवं विसमारोवणं दछ सोसो भणति - मासे सेविए जं मासं चेव देह तं मावत्ति समं दार्थ । जं पुण मासे सेविए दुमासो वि छेदादि देह, तं कहं को वात्र हेतुः ? माचार्याह - . जिण णिल्लेवण कुडए, मासे अपलिकुंचमाणे सट्ठाणं । मासेहि विसुज्झिहिती, तो देति गुरूवएसेण ॥६५६२।। जिया केवलिणो, जिणग्गहणा प्रोही मणपज्जव चोद्दस दस नव पुवी य गहिता, एते संकिलेसविसोहीमो जाणिऊण प्रवराहणिप्फण्णं मासियं जाव गप्फण्णं वा दुमासादि बेण जेण विसुज्झति तं देति, तत्य मासाठहमाझवसाठिएण मासे पडिसेवि अपलिउंचियं पालोएमाणस्स सट्टापं ति मासं नेव देंति, प्रहवा - पालोएति पलिउंचियं दुमासादियाण वा जे अरिहा मज्भवसाणठाणा तस्थ य ठिएप मासोपडिसेवितो तो एस दुमासादिमातेहि विसुज्झिहिइ त्ति ताहे जिगा सुतववहारिणो वा गुरुवदेसेण प्रधिगं देति पच्छित्तं । तथिमो दिटुंतो - "णिल्लेवण कुडए" त्ति, णिल्लेवगो ति रयगो, सो जहा - जलकुडेहि वत्थं धोवति तहा दिद्रुतो कजति । अहवा - "लेवो" त्ति वत्थमलो, "कुडो" ति घडो जलभरितो, एत्थ चउभंगो इमेण विहिणा कायव्वो-एक्कं वत्थं एक्केण जलकुडेण पिल्लेवं कज्जति, एवं चउभंगो ॥६५६२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy