SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३५६ सभाष्य-पूणिके निशीथसूत्र सूत्र-१४ इदाणि 'परतरो, सो य जस्स वेयाच्चकरणलद्धी प्रत्थि सो य सम्बहा पच्छित्तस्स प्रतरो ण भवति, जम्हा गिग्वितितादिता तरनि काउं तम्हा एत्थ वि एगखंघकावोडीदिटुंतो भाणियव्वो, जंचं प्रावण्यो स णिक्खितं कज्जति, जाव वेयावच्च करेति, वेयावच्चं करतो जं मावज्जति तं से सय्वं झोसिज्जति, वेयावच्चे समत्ते तं से पुञ्च णिक्खित्तं पद्धविज्जति । तं च वहंतस्स जइ इंदियादीहि पावज्जति । तत्थ दाणे इमातो दो गाहामो परोप्परभाववक्खाणे भावद्वियानो एगत्थानो - सत्त य मासा उग्धाइयाण छ च्चेव होतऽणुग्घाया । पंचेव य चतुलहुगा, चतुगुरुगा होति चत्तारि ॥६५५७।। श्रावण्णो इंदिएहि, परतरए झोसणा ततो परेणं । मासा सत्त य छच्च य, पणग चउक्कं चउ चउम्कं ॥६५५८।। तस्स परतरस्स संचइयासंचइयाए वा उग्घाताण घातीए वा पट्टविते पुणो योवबहुए दा प्रावणस्स सत्त वारा मासियं लहुअं दिज्जति, पुवगमेणं पंचवारा चउलहुन दिज्जति, ततो छेदतियं मूलतियं प्रणवहुतियं एक पारंचियं । अह अणुग्धातियं पट्टविय तो उग्घातियं अणुग्धातियं वा येवं बहुमं वा प्रावणस्स छन्वारा मासियं गुरुग्रं दिज्जति, चत्तारि वारा चउगुरु दिज्जति, ततो छेदतियं मूलतियं एक्क पारंचियं ॥६५५८॥ "झोसणा ततो परेणं" ति अस्य व्याख्या - तं चेव पुव्वभणियं, परतरए णस्थि एगखंधादी। . दो जोए अचएते, वेयावच्चट्ठिया झोसो ॥६५५६॥ "पुश्वभणिय" त्ति - जं अण्णतरतरे भणिय तं चेव परतरे. वि भाणियव्वं, तं च उच्यते - कावोडिदिटुंतेण, दो जोए ण सक्कते कापायच्छित्तं वेयावच्च च, ततो से वेयावच्चकरणारंभका नतो परेण जाव वेयावच्चं करेति ताव जं प्रावज्जति तं से सव्वं परोपकारे त्ति काउं झोसिज्जइ, एवं एस तवो भागतो, ने जत्थ भिण्णमासादिया मासाइ वा तवट्ठाणा गणिया ते चेव छेदे पत्ते छेदा कायवा ततो वारा, ततो परं मूलं ॥३५५६॥ केरिसस्स दिज्जति ? अतो भण्णइ - तवतीयमसद्दहए, तवचलिए चेव होति परियाए । दुब्बल अपरीणामे, अत्थिरं अबहुस्सुए मूलं ॥६५६०॥ . मासादि जाव छम्मासा तवं जो वोलिणो - तवेग णो सुज्झति ति वृत्तं भवइ, प्रणवलुपारंचियतवाणि वा प्रतिच्छितो सम.नेत्यर्थः । देशच्छेदं पि अतिच्छितो - तेण वि | सुज्झति ति तस्स वि मूलं, तवेण पावं सुन्झति ति । तवं जो ण सद्दहति, ग्रहवा - अरादहमाणे ति मिच्छादिट्टी वनेषु ठवितो पच्छा सम्मतं पडिवनस्स सम्म प्राउट्टस्स मूलं, जहा गोविंदवायगस्स। तववलितो जो तवेण ण किलिस्सड, तवं काहामि ति पडिसेवति तस्स मूलं । छम्मासिएण वा तवे दिणो भणाति - ममत्थो हं प्राणं पि मे देहि तस्स वि मूलं । छेदे वा दिज्जमा जस्स य परियागो ण पूरेति इत्यर्थः । अहवा- छेद परियागा समं अटति । ग्रहवा भणतिरातिगियो हं बहुणा विच्छितेण परियागो मे अस्थि दोहो तस्स वि परियागगटिव यस्म मूलं । दुबलो घिति सघयणेहिं तवं च काउमसमत्यो वहं च प्रावणो तस्स वि मूलं । अपरिणामतो भणाति - जो सो तुम्भेहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy