SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१४ अहवा - जं चेव तपतियं तं चेव छेदतियं नि मासभंतरं चउमासम्भंतरं छम्मासन्भतरं च, जम्हा एवं तम्हा भिण्णमासादिछम्मासं तेसु छिण्णेसु छेदतियं प्रतिक्कतं भवति, ततो यि जति परं प्रावति तो तिणि वारा मूलं दिजति । जइ पुणो वि प्रावज्जइ तो निणि वारा अगवटुं दिज्जति । जइ पुणो प्रावज्जइ तो एक बार पारंचियं पावति । एवं प्रसंचतियं उग्वातियं गतं । जइ पुण असंचतियं अणुग्घानिय पट्टवियं तो एयायो चेव अइक्कंतगाहाम्रो सिंघावलोयणेणं अणुसरियव्वा । इमेग अत्थेण सो चेव उभयतरगो पच्छित्तं वहतो वेयावच्चं करतो पावज्जइ अप्प बहुग्रं वा तो से गुरुयो भिण्णमासो दिज्जति । पुणो प्रावज्जतस्स सो प्रहारसवार। दिज्जति । ततो परं पण्णरसवारा दिज्जति । ततो परं पणरसवारा मासियं गुरुन दिज्जति । ततो परं पण्णरस्स चेव वारा दोमालियं गुरुप दिज्जति । ततो परं पण्णरसवारा तेगासियं गुरुग्रं दिज्जति । ततो वि जइ परं आवज्जइ तो चउमासियं गुरु पंचवारा दिज्जति । जइ पुणो वि पावज्जति पंचमासियं तिणिवारा दिज्जति । जइ पुणो वि प्रावनइ तो एकक वारं बग्गुरुप दिज्जति । जइ पुणो वि पावज्जइ तो छेदतिगं, ततो मूलतिगं, ततो अणतद्वतिग, ततो परं एक्कं पारंचियं, एवं प्रसंचतितं अणुग्घातितं ।।६५४५।। एत्थ असंचतिते उग्घायाणुग्धायावत्तिठाणलक्खणं इमं - उक्कोसाउ पयायो, ठाणे ठाणे दुवे परिहवेजा। एवं दुगपरिहाणी, नेगव्वा जाव तिण्णेव ॥६५४६॥ उक्कोसा उग्घातिया वीसं भिण्णमासपदा भवंति, तेहितो दो पडिया, जाया अद्वारस, ते उक्कोसा प्रणुग्घातियभिण्णमासा भवंति, एवं मास-दुभास-तिमास-च उम्मास-पचमासठाणेमु ।।६५४६।। एते प्रावत्तिठाणा भणिया - दोण्हं पुण एतेसि इमेण विहिणा बारस दम नव चेव तु, सत्तेव जहण्णगाइ ठाणाई । वीसऽट्ठारस सत्तर, पण्णरहाणी मुणेयव्वा ॥६५४७।। ये सेसा वीसा भिण्णमासाणं अढ झोसिय पच्छद्रेण जुतेहितो झोसियंति ते गहिया, पुल्व देण झोसियसेसा गहिया ॥६५४७॥ के पुण झोसिज्जति ? इमे अट्ठ? उ अवणेत्ता, सेसा दिज्जंति जाव तु तिमासो । जत्थऽटकावहारो, न होति तं झोसए सव्यं ॥६५४८॥ __वीसा भिण्णमासाणं अट्ट झोसिया सेसा बारस भवंति, एते वि बारस तहेव छम्मासा काउं दायव्व।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy