SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६५४०-६५४५ ] कम्हा ? उच्यते - व्याख्या विशतितम उद्देशक: तवलियो सो जम्हा, तेण व अप्पे विदिज्जए बहुगं । परतर पुण जम्हा, दिज्जति बहुए वि तो अप्पं ॥ ६५४२ ॥ जम्हा सो पायच्छित्ततवोकरणे धितिसंघयणबलितो "ते व" ति - तेण किल कारणेण पणगादी अप्पं श्रवणस्स बहुभिणमासां दिज्जति । जम्हा पुण सो आयरियादि परं वैयावच्चकरणेण भन्ने तारेइ तसेचयादि बहुपच्छित्तं श्रावणरस थोदं भिण्णमासो दिज्जति । थोवे बहुत वि श्रवण्णस्स भिण्णमासदाणे कारणं भणियं - इंदियादीहि पुणो पुणो ग्रावज्जनस्स श्रवत्तीकमो भण्णति - "२मासो दुगति" पच्छद्ध, मासगण भिष्णमासो सगलमासो य गहियो ।। ६५४२ ।। - एतेसि च भिण्णमासादियाण ग्रावतीदाणे इमं परिमाणं 'वीसारस लहु गुरु, भिण्णाणं मासियाण आवष्णो । सत्तारस पण्णा रस, लहुगुरुगा मासिया होंति ॥ ६५४३ ॥ उभयतो पट्टाविपच्छितं वहतो वैयावच्चं च करेंनो जति थोवं बहुं वा उग्धायमणुग्घायं वा श्रवणतो तस्स जति उघातितं पट्टवितं तो से उग्धातिते चेत्र भिण्णमासो दिज्जति जति पुणो वि तो से पुणोवि भिण्णमासो दिज्जति, एवं वीस वारा भिणमासो दायन्त्रो । जइ वीसा तो परेश प्रावज्जेज्जततो से थोवे बहुए वा लहुमःसो सत्तर वारा दिज्जति, एन्थ थोवं पणगादिभिण्णमासंतं, बहु पुण मासादिपरंचियं तं एवं दुमासातिसु वि, दिल्लठाणा थोवं उवरिमठाणा बहू भाणियन्त्रा । ।।६५४३॥ सत्तरसण्हं मासियाण उवरि जतो पुणो वि आवज्जति तो "दुगतिगमासो" ति अस्य 3 ३५१ उघातियमामाणं, सत्तरसेव य णमुतेणं । णेयव्व दोष्णि तिष्णि य, गुरुगा पुण होंति पण्णरस || ६५४४ || दोमासि पि उग्घातियं सत्तरसवारा ज्जिति, जइ पुणो वि श्रावज्जइ तो तेमासियं पिसत्तरवारा दिज्जति ||६५४४॥ सत्तचउक्का उग्घाइयाण पंचेव होंतऽणुग्धाया । पंच लहुगा उ पंच उ, गुरुगा पुण पंचगा तिष्णि ॥। ६५४५ ॥ Jain Education International सतरससु तेपासिएस इक्कतेमु जति पुणो आवज्जति तो चउलहुत्रं सतवारा दिज्जति, तो वि परं जइ पुणो वि श्रावज्जति तो पंचमासियं लहु पंववारा दिज्जति, जइ पुणो श्रावज्जइ तो छल्लहुयं एवक वारं दिज्जइ, एत्थ श्री पंचम सियठाणाश्रो उवरि छम्मायिं न परूविति, पंचमासितोवरि यतियं भणति तं न भवति, जम्हा एस पच्छित्तवड्ढी अनंतराणंतरठाणवड्डीए दिट्ठा तम्हा छम्मासिय त्वं । छम्मःसोवरि जइ पुणो श्रावज्जति तो तिणि वारा लहू चैव छेदो दायव्वो । एस अविसिट्ठी वा तिष्ण वारा छल्लहू छेदो । गा० ६५४१ । २ गा० ६५४५ चू० । ३ मा ६५४५ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy