SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३५० सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-१४ "संवट्टिताव राहे" शि - जं ठवणारोवणप्पगारेण बहुमासे हितो दिणा घेत्तुं ते संवट्टिता एक्कं छम्मासियं गिप्फातियं तं संवट्टितावराहो भण्णति, तं एवकं दाउं ततो परं छेदादिगा पूर्ववत् । एवं संचइए उग्वातिए एक्कारसपदा, अणुग्घातिते वि एवं चेव एक्कारस पदा भवंति । ॥६५३६।। एयं पच्छित्तं जे वहति पुरिसा ते तिविहा इमे - आततर परतरे वा, आततरे अभिमुहे य निक्खित्ते । एक्केक्कमसंचतिए, संचति उग्घातऽणुग्धाते ॥६५४०॥ पढमो प्रायतरो परतरोधि । बितिम्रो प्राततरो णो परतरो। ततितो परतरो णो प्राततरो। अण्णे पुण अण्णतरतरं चउत्थं भणति, सो य भद्दबाहुकणिज्जुति प्रभिप्पाततो ण सम्मप्रो। कम्हा ? उच्यते - जम्हा सो जइ इच्छिमं करेति तो प्रायतरसमो ददुब्लो, मह वेयावच्चं करेति तो परतरसमो दट्ठम्वोति, ताहा णत्यि च उत्यो पुरिसभेदो । जे पुण च उत्थ पुरिसभेदं भणति ते पुरिसभेदविकप्पोवलंभाप्रो प्रत्यतो उण अणंतगमपज्जवत्तणतो अविरोहियत्तण प्रो य संभवंतीत्यर्थः । एतेसि इमं सरूवंपडमो सो तवबलिप्रो जाव छम्मासखमणं पि काउं समत्यो, त च तवं करेतो पायरिया इवेयावच्चं पि करेति, सलद्धितणतो, तेण एस उभयतरो। अायतरो पुण तववलियो वेयावच्चलद्धी । पत्थि । परतरस्स पच्छित्तकरणे सामत्थं णत्थि वेयावच्चकरणलद्धी से अस्थि । च उत्थस्स पुण अण्णत रस्त तववेयावच्चेसु दोसु वि सामत्थं प्रत्थि. णवरं--जगवं ण सक्केति काउ, तवं करेंतो वेयावच्चं ण सकेति, वेयावच्चं वा करेंतो तवं ण पति वं प्रणतरतरो क्रमात करोतीत्यर्थः । एत्थ जो उभयतरो प्रायतरो य एते दो वि गियमा पच्छितवहणाभिमुहा भवति, ततिए पुण जाव वेयावच्चं करेति ताध सपच्छिते गिक्खिस्ते कज्जति । एत्थ एकेके पुरिसे पच्छित्तं जं वहेति तं वा णिक्खितं । तं संच इयं वा पुगो एकोक्कं दुविहं - उग्धातं अणुग्घात ति । ।।६५४०।। एवं संखेवा परूवितं । इदाणिं एसेवत्थो सवित्यरो भण्णति । तत्थ जो पढमो उभयतरो त्ति तस्स पायरिया इमं दिलुतं कप्पंति - मास जुयल हरिसुप्पत्ती, सोइंदियमाइ इंदिया पंच । मासो दुगतिगमासो, चउमासो पंचनासो य ॥६५४१।। एक्को सेवगपुरिसो रायं उल्लग्गति, सो य राया तस्स वित्ति ण देति । अण्णया तेण राया कम्हि य कारणे परितोसियो, ततो परं तेण रण्णा तस्स तुट्ठणं पतिदिवस सुवण्णमासतो वित्ती कता, पहाणं च से वत्यजुयलं दिण्णं । एवं तस्स उभयतरस्स दुहा हरि सो जातो, हक्कं मे पायच्चित्तदाणेण प्रतियारमलिणो अप्पा सोहिरो, बितियं गुरूहि वेयावच्चे णिज्जुत्तो गिजरा मे भविस्वति ति । एवं सो पायच्छित्तं वहतो वेयावच्चं करेंतो अण्णं पि पायच्छित्तं प्रावज्जेज्ज । कह? उच्यते - सोइदियमादोणं इंदियाणं पं च ण्हं अण्णतरेण प्रातिगहणातो कोहादीहिं वाऽऽपज्जेज्ज, तं पुण थोवं पणगादी जाव वीसतिरातिदियं, बहु पारंचियारि, प्रौमत्थगपरिहाणीए जाव मा सियं, पत्थ थोवे बहुए वा प्रावणस्स भिणमासो दिज्जइ ।।६५४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy