SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६५४६-६५५२] विशतितम उद्देशकः भारसहं श्रट्ट भोसित्ता सेसा दस भवंति एते दस तत्र छम्मासा काउं दायव्वा । सत्तरसहं श्रट्ट भोसित्ता सेसा णव भवंति, ते वि तहेव छम्मासा काउं दायव्वा । पण्णरसहं श्रट्ट भोसित्ता सेसा सत्त भवंति ते वि तहेव छम्मासा काउं दायव्वा । वीसियादि अट्ठ भोसित्ता सेसा बारसादिया जहण्णठाणा माशियव्त्रा । जत्थ पुण घट्ट ण पूरेज जहा चउभासपंचम।सेसु तत्थ सव्वं चेत्र झोसिज्जति । प्रट्ठत्ति - अट्टमासिया मज्झिमा तवभूमी, एतीए अणुमाहकरणं ति प्रतो भागहारेण झोसणा कता, जे वारसादिया जहणठणा ते वि ठवणारोवणप्पगारेण छम्मा से काउं साणुमाहं णिरामहं वा प्रारोविज्जति ॥६५४८।। जतो भण्णति छहि दिवसेहि गतेहिं छण्हं मासाण होंति पक्खेवो । छहि चेव य सेसेहिं छण्हं मासाण पक्खेवो ॥। ६५४६ ।। एतीए पच्छद्धस्स इमो प्रत्थो - जे ते झोसियसेसा, छम्मासा तत्थं पट्टवित्ताणं ! छद्दिवणे छोढुं, छम्मासे सेसपक्खेवो ||६५५० ॥ ववहारे (भाग हारे) कते जे तज्झोसियसेसा बारसादिया तेसु वि ठवणारोवण पगारेण अधितं पडसाडेता जे णिष्फातिणा छम्मासा ते तत्थ पट्टवित्ताणंति "तत्थ" त्ति जे ते पुव्वपट्ठविता छम्मासा ते छह दिवसेहि ऊणा वूढा सेसा छद्दिणा प्रच्छति, तेसु चेव छमु दिवमेसु जे ते पच्छिमा छम्मासा तेसि पवस्व कज्जति । कि वृत्तं भवति ? तेहि चैव छहि दिवसेहि पन्छितेहि पच्छितं छम्मासितं खमण त्ति, एवं दुल्लंघित. संघयण त्ति - वसिऊणं पटुवित्ताणं सगल ग्रहकसिणं कतं भवति छहिं दिवसेहि गहिएहि ति ।। ६५५० ।। एवं तस्स पुग्वद्धस्स इमं वक्खाणं हवा छहि दिवसेहिं गतेहि जति सेवती तु छम्मासे । नत्थेव तेसिखेवो, छद्दिणसेसेसु वि तहेव ॥ ६५५१ ।। छम्म सियं पवित्तं तस्स छदिवसा वुढा, तेहि श्रणे छम्मासा श्रावणो ताहे पुव्वपट्ठविथछम्मासस्स पंचमासा चउवीसं च दिवसा झोसिज्जति तत्थ पच्छिमछम्मासा पक्विप्पति तं पिछद्दिवमु बहति एवं पि सगलाणुग्गहकसिणं भवति । ग्रह छसु दिवसेसु वढेसु श्रण्णं छम्मासियं वहति तो णिरणुग्गहं पच्छितं एवं छद्दिमा छच्च मासा भवंति । छद्दिणसेसेसु तहेव त्ति - घितिसंघयणबलियस्स गिरगुग्गहकसिणं मावेयव्वं । 1 ३५३ कहं ?, उच्यते - जाहे छद्दिवसूणा छम्मासा वूढा ताहे पष्णं छम्मासियं प्रावण्णा ते खद्दिणा भोसिता पच्छिम छम्मासितं पट्टवितं तं सव्वं वहति ।। ६५५१।। एवं बारस मासा, छदिवसूणा उ जेदुपट्ट्वणा । छविसगतेऽणुग्गह, णिरणुग्गह छागते खेवो || ६५५२ ।। Jain Education International एवं कालतो बारसमासा छहिं दिवसेहि ऊणा "जेट्ठ" त्ति उनकोसा पट्टवणा भवति, प्रतो परं तवारि उक्कोसतरा णत्थि एत्थ साणुग्गहणिरणुग्महेसु वा इमो पच्छद्धणियमो - जं ग्रादीए छहि दिवसेहि For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy