________________
समाष्य- चूर्णिके निशीथसूत्रे
[ सूत्र - १४
वा श्रभवख सेवाए वा छेदमूला पत्ता ते प्रविकोवियस्स ण दिज्जंति, तेसु छम्मासा चैव दिज्जति । जो पुण विकोवितो तस्स " अष्णह" त्ति छम्मासोवरि बहुसु मासेमु वा श्रावण्णस्स उग्घातियं । वितियवाराए अणुग्धातियं दिज्जति, छेदो ण दिज्जति । ततियवाराए छेदो वि दिज्जति मूलं ण दिज्जति ॥ ६५२४।।
३४६
को पुरिस पुणविकोवितो ग्रविकोवितो वा ? भण्णति -
विकोवितो खलु, कयपच्छित्तो सिया अगीओ वि । धम्मासयपडवणा, एतस्स सेसाण पक्खवो ||६५२५||
पुव्वद्धं कंठं । जो वा भणिश्रो- "अज्जो ! जइ भुज्जो भुजो सेविहिसि तो ते च्छेदं मूलं वा दाहामो", एसो वि विकोविदा भण्णति, एसो वि विकोविदववहारेण ववहारियव्वो । एतेसि चेव विवरीता जो य पढमताए पच्छित्तं पडिवज्जते - एते अविकोविद्या भण्ांति । एत्थ जो विकोवितो सो जति छसु मासेसु पट्ठवितेसु अंतरा जति वि मासियादि पडिसेवति तं तरस पुत्रठविय छम्मासरस जे सेसा मासा दिशा वा अच्छति ताण मज्भे पक्खेवो अशुग्गहरू सिणेण णिरणुग्गहक सिणेण वा कज्जति ।। ६५२५ ॥
एवं वक्खमाणं " " णिहीण दिट्ठतो" त्ति एयस्स इमं वा वक्खाणं हवा महानिहिम्मि, जो उवचारो स चैव थोवे वि । विणयादुपचारो पुण, छम्मासे तहेब मासे वि ||६५२६ ||
ग्रहवेत्ययं विकल्पे, महाणिहि उक्खममाणे जारिसो उवयारो कीरइ तारिसी थेवे वि मिहिम्मि, एवं प्रवराहालोयणाए जारियो छम्मासावराहालोयगाए निसिज्जादि विषयोक्तारो कीरइ तारिस मासिए वि श्रदिग्गहाम्रो दव्वादिसु तारिसी य पसत्थेसु चेष प्रयत्नो ॥६५२६॥
सीसो पुच्छति - "त्वं तवच्छेदमूला रुहं पच्छित्तं को उप्पल्जइ ? ।”
गुरू भणइ
मूलतिचारेहिंतो, पच्छित्तं होति उत्तरेहिं वा ।
तम्हा खलु मूलगुणे, नऽइक्कमे उत्तरगुणे वा || ६५२७||
पाणवहादीहि वा उत्तरगुणेहिं विराहिएहि एयं पच्छित्तं भवइ तम् मूलगुणा ण विराहेयत्वा उत्तरगुणा वा ॥ ६५२७।।
चोदगो भणइ
-
" वा " सहोवादाणतो इमा प्रत्यावत्ती उवलक्खिज्जति मूलव्वयातिचारा, जयसुद्धा चरणसगा होंति ।
उत्तरगुणातिचारा, जिणसासणे किं पडिक्कुट्ठा ||६५२८ ।।
जति मूलगुणातियारा चेव चरणभ्रं सका भवंति तो साहूणं उत्तरगुणातियारा चरण वराहा होता साहूणं जिणसासणे किं पडिसिद्धा ? तेसि पडिसेवो णिरत्यगो पावति ॥ ६९२८ ॥
ग्रह इमं होज्ज -
उत्तरगुणातिचारा, जयसुद्धा चरणभंसगा होंति । मूलव्वया तिचारा, जिणसासणे किं पडिक्कट्ठा १ ||६५२६ ॥
१ गा० ६५१८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org