SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६५१८-६५२४] विशतितम उद्देशकः ३४५ अहवा वणिमरुएण य, णिहिलंभणिवेदणे वणियदंडो। मरुए पूविसज्जण, इय कज्जमकज्ज जतमजते ॥६५२२॥ एक्केणं वणिएणं णिही उक्वणियो, तं अग्णेहिं गाउं रण्णो णिवेइयं, वणियो दंडियो णिही य से हडो। एवं मरुएण वि णिही लद्धो । रपणो णिवेइयो । रण्णा पुच्छियो । तेण सव्वं कहियं । मरुप्रो पुज्जो त्ति काउं सो से णिही दक्खिणा दिण्णा । "इय" त्ति - एवं जो कज्जे जयगाकारी तस्स सब्द मरुगस्सेव मुञ्चति । जो य कज्जे अजयडाकारी, जे य प्रकज्जे (जयणाकारी य प्रजयणाकारो) वा एतेसु वारपत्तेसु वणिगस्सेव पच्छित्तं दिज्जति । णवरं - कज्जे प्रजयणाकारिस्स लहुतरं दिज्जति ॥६५२२॥ __ अहवा - जं हिट्ठा भणियं जहा पायरियस्स सव्वं मोत्तन्वं तं कीस पायरियो मुच्चति ? कोस वा सेसा वाहिज्जति ? एत्थ वा गिहिदिटुनो। जतो इमं भण्णइ - मरुगसमाणो उ गुरू, पूइज्जति मुच्चते य से सव्वं । साहू वणिो व जहा, वाहिज्जति सव्वपच्छित्तं ॥६५२३।। उवसंघारो प्रायरिएण कायब्वो पूर्ववत् । पायरियस्स गच्छोवग्गहं करेंतस्स सव्वं पच्छित्तं फिट्टइ, सेसं कंठं ॥६५२३।। पुनरप्याह चोदकः - जं तुम्भे सुत्तखण्ड पण्णवेह इमं- "तेण परं पलिउचिए वा अपलिउचिए या ते चेव छम्मासा", तं किं एस सव्वस्सेव णियमो मह पुरिसविभागेण तं भाइ। प्राचार्याह सुबहूहि वि मासेहिं, 'छण्हं मासाण परं न दायव्वं । अविकोक्तिस्स एवं, विकोविए अण्णहा होति ॥६५२४॥ तवारिहेहिं बहूहि मासेहिं छम्भासाण परं न दिजति, सव्वस्सेव एस णियमो, एत्थ कारणं जम्हा अम्हं वद्धमाणसामिणो एवं चेव एरं पमाणं ठवितं, छम्मासपरतो बहुसु वि मासेसु प्रावणेसु सव्वे मासा ठवणारोवणप्पभारेण सफला काउं अविकोग्धिस्स एवं दिज्जति । जो पुण विक्कोवितो तस्स "अण्णह" त्ति विणा ठवधारोवणाए छम्मासा वेव दिज्जति, सेसं अतिरितं सव्वं छडिजति । चोदकाह - "जति भगवया तवारिहे उक्कोसं छम्मासा दिट्ठा तो छम्मासातिरित्तमाससेवीण छेदादि कि न दिजति" ? प्राचार्याह - "सुबहूहि" गाहा - जो अगीयत्यो अपरिणामतो प्रतिपरिणामतो वा छेदस्स वा अणरिहो छेदादि वा जो ण सद्दहति एतेसि छम्मासो वरिसबहूहि वि मासेहिं प्रावणाण छम्मासा चेव ठवणारोवणप्पगारेण दिज्जति । 'प्रवि' पदत्थसंभावणे. एते अविकोविता जति वि छेदमूलातिपत्ता तहा वि छेदो मूलं वाण दिज्जति, तवो वेव दिज्जति । अहवा - अवि पदत्थसंभावणे, जति पुण प्रविकोवितो वि पाउट्टियाए पंचिदियं घातेति दप्पेग वा भेहणं सेवति, तो से वेदो वा मूलं वा दिज्जति । जे पुण एगिदियादिविराहणे अजयणसेवाए वा निक्कारणसेवाए १ गा०६५२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy