SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - १४ चोदगाह - साधूक्तं दोसेगत्तकारणं, कि इमाए एद्दहमेत्तीए ठवणारोवणमात्र द्विविकट्टीए इतो पंच इतो दस त्ति पच्छित्ता घेत्तु ं दिज्जंति, जुत्तं गुरुणा आगममणुसरित्ता जं पच्छित्तं ग्रारुहं तं ठवणारोवणमंतरेण एक्कसरा हंदि इमं पच्छित्तं एवं दिज्जउ । ३४४ श्राचार्याह - star पुरिसा दुनिहा, वणिए मरुए णिहीण दिट्ठतो । दोह वि पच्चयकरणं, सव्वे सफला कया मासा ।। ६५१८ ।। मरुगसमाणो उ गुरू, पूइज्जति मुच्चते य से सव्वं । साहू वणिश्रो व जहा, वाहिज्जति सव्वपच्छित्तं ॥ ६५१६ ॥ सुबहूहि वि मासेहिं छण्हं मासाण परं न दायव्वं । श्रविकोक्तिस्स एवं विकोविए अण्णा होति ॥ ६५२०॥ 9 वीसं वीसं भंडी, वणमरुसव्वाओ तुल्ल भंडीओ । वीसतिभा सुक्कं, मरुगसरिच्छो इय अगीओ ||६५२१|| हे चोदग ! पुरिसा दुविहा गोया प्रगीयत्या य । तत्थ गोयत्यागं श्रगीयपरिणामगाण य श्रावण्णाणं जतियं दायव्वं तं त्रिणः प्राकट्ठिविकट्ठोए दिज्जति । तत्य दितो वणिएणं । तस्स वीसं भंडीग्रो एगजातिय भंडभरियाओ य सव्वाश्रो समभराम्रो तस्स य गच्छतो सुकठाणे सुकियो उवद्वितो - "सुकं देहि" त्ति । वणि भणति किं दायव्वं ? सुकितो भण्णति - वीसतिभाओ । ता तेण वणिण सुकिएण य परिच्छित्ता, मा ग्रहणपच्चारुहणते सु वक्खेवो 'भविस्मति त्ति काउं एक्का भंडी सुके दिण्णा । एवं सव्वेंस गीयत्थाणं प्रगीयपरिणामगान य विणा प्राकट्टित्रिकट्टीए दिज्जति । प्रगीयत्था अपरिणामगा य प्रतिपरिणाभगा य ते जति छण्ह मासाणं परेण श्रावण्णा, तेसि दोह वि पञ्चयकरणट्ठा सन्वे मासा ठेवणारो विहाण सफला काउं दिज्जति । पुण एत्थ दितो - मुक्खमरुप्रो, तस्स वीस भंडीग्रो एक्कभंडतुल्लभराम्रो । सुकितेण भणि - एक्कभंडी भंडं दाउं वच्चसु, किमहोनारणवाखेवेण । मुक्खमरुप्रो भणति - ग्रोहरेत्ता एक्केक्काग्रो वीमनिभागो गेहमु, मकिएण तस्स पच्चट्ठा मोहरेत्ता एक्केवकिग्रो वीसतिभागो गहिनो । मरगसरिच्छा प्रगीता, सुकियसरिसो गुरु ॥६५१६-२१ ।। अहवा - णिहिदिनो इमेसु कज्जेसु ग्रकज्जेसु य जनाजसु उवसंघरिज्जति, जो इम भण्णति - १ हवउ ( व्यव ० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy