SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ विशतितम उद्देश कः अत्राह “जति एवं मिसीहे सिद्ध तो णिसीहं कतो सिद्ध ?" उच्यते णिसोहं णवमा पुव्वा, पच्चक्खाणस्स ततियवत्थूओ । श्रायारनामधेज्जा, वीसतिमा पाहुडच्छेदा ||६५०० || माध्यगाथा ६४६५- ६५०४ ] पत्तेयं पत्ते, पदे पदे भासिऊण अवराहे । तो केण कारणेणं, दोसा एगत्तमावण्णा || ६५०१ ॥ पुन्वगतेहितो पञ्चक्खाणपुब्वं णाम णत्रमपुब्वं तस्स वीसं वत्युं वत्थु त्ति वत्थुभूतं वीसं प्रत्था - धिकारा, तेसु ततियं प्रायारणामधिज्जं जं वत्युं तस्स वीसं पाहुच्छेदा परिमाणपरिच्छिष्णा, प्राभृतवत् ग्रथंछेदा पाहुछेदा भण्णंति, तेसु वि जं वोसतिमं पाहुडछेदं ततो किसीहं सिद्धं ॥ ६५००। चोदकाह - सव्वं साघूक्तं, किन्तु - - एगुमाए उद्देसएसु पदे पदेसु पत्तेयं पत्तेयं केसु वि मासलहू पच्छित्ता, केसु वि मासगुरु, केसु वि चउलहुं, केसु वि चउगुरु एवं सुत्तमो प्रत्यो पुरा भवराहपदेसु पत्तेयं पणगादि जाव पारंचियं दातुं तह सगल बहु ससुतपदविधि पत्तेयं पत्तेयं च दंसेउं दारुदंड पग्यपुंछस लोमगिल्लोममादि सुतपदा पत्तेयं वण्णे तो कि दोसा एगत्तमावण्णा ?, एगतं णाम बहुसमासपदावणेसु एक्कं चैव देह, ग्रहवा - बहूहि तहारिहेसु एक्कं चैव छम्मासं देह, गुरुसु वा लहुं देह, लहुसु वा गुरुगं, मासिए वा दुमासादि जाव पारंचियं देह, पारंचिए वा हेट्ठाहुतं जाव पणगं देह, तं मा एवं एगत्तं करेह, जहा पत्तेयं परूवणा श्रावत्ती य तहा पत्तेयं दाणं पि करेह, कारणं वा वच्च ।। ६०१ ॥ आचार्याह - सुणेहि एगत्तकारणं - २ ४ जिण चोदस जातीए, आलोयण दुब्बले य आयरिए । एतेण कारणेणं, दोसा एगचमावण्णा ||६५०२ ।। पडुच्च, प्रायरियं पडुच्च, एते जिणा दिए पडुच्च दोसाणं एगलं भवति ||६५०२ ।। एत्थ जिणादिसु छ जहक्कमेण इमे दिट्ठता जिणं पडुच्च, चोट्सपुव्विमादि पहुन्च, एगा जाईए पढन्च, पलिउंचणं श्रालोयणं पटुच्च, दुब्बले ३३ε घयकुडवो य जिणस्सा, चोहसपुव्विस्स नालिया होति । दव्वे एगमणेगे, णिसज्ज एगा अणेगा य || ६५०३ || जिणेसु घयकुदितो, चोट्सपुव्वीसु य णालियदिट्ठतो, जाईए एगं अणेगदव्वदिट्ठतो, ग्रालय गए एगाणेगणिसज्जदितो ।।६५०३ || Jain Education International तत्थ जिणं पडुच्च जहा दोसा एगत्तमावण्णा तहा वेज्जपउत्तेणं घयकुडदिट्ठतेणं भणति - उप्पत्ती रोगाणं, तस्समणे सहे य विभंगी । गाउं तिविहामइणं, देति तहा सहगणं तु ||६५०४|| " उत्पत्ति" ति रोगाण निदाणकरणं, तदित्यनेन रोगो संबज्झति, "समने" त्ति रोगप्रशमनं रोगापहारीत्यर्थः । तस्स किं ( तोसहतं ) रोगपममणं श्रोसहं, तं जहावणातुं विभंगी, “विभंगि” त्ति भंगेण For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy