SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३४० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१४ ठितं भंगी तच्च नाणं, ततो विगतं तं विभंगी, सो य मिच्छट्टिी उप्पण्णमोही मणति । "तिविहो" ति वाता पित्ता सिंभो वा तेसि वा समवायातो सण्णिवातितो भवति । "मामइणं" ति प्रामतो रोगो, सो प्रामतो जस्स भत्थि सो प्रामती मणुस्सो भण्णति, तस्स सो विभंगी सव्वादमादिकिरियं जाणंतो एगो गो प्रोसहसामत्यं जाणतो रोगिणो उवसंपण्णस्स तहा तं घयाइतोसहगणं देति जहा सेसो वातातिरोगो असेसो फिट्टति ।।६४०४।। प्रोसहपयाणे य इमो चउभंगो एगेणेगो छिज्जति, एगेण अणेग गहिं एक्को। णेगेहिं पि अणेगा, पडिसेवा एव मासेहिं ॥६५०५।। एक्कोसहेण छिज्जंति केति कुविता वि तिमि वाताती । बहुएहिं वि छिज्जती, बहूहि एक्केको वा वि ॥६५०६॥ जहा एगेण घयकुडेण एगो वायातिरोगो छिज्जति, तहा एक्केण धयकुडेण "प्रणेगे' त्ति तिष्णि वायाइखुभिया मंदणुभावा छिज्जति ति । 'बहुएहि वि हिज्जति" त्ति बहुएहि वि धयकुडेहिं बहुं चेव वायातीखुभियाइ छिज्जति । एस चरिमभगो। 'बहूहिं एक्केको वा वि"त्ति बहि घयकुडेहिं अच्चत्यमवगाढो एक्केको वायाइ वाही छिज्जति । एस ततियभंगो । एवं जेण मासारुहेहिं रागाइएहिं मासो सेवितो सो मासेण सुज्झइ त्ति, जिणा तस्स मासं चेव देंति । बितियभंगे बहुमासा पडिसेविता मंदाणुभ वेग हा दुठ्ठयादीहि य पयाकया जहा मासेणेव सुज्झति ति जिमा तस्स चेव मासं देंति, जेण वा पणगादिणा सुज्झति तं देंति । तरियभंगे तिव्वझवसाणसेविते मासे रागादीहि वा हरिसायंतस्स मासेण ण सुज्झति ति जिणा गाउं दुमासादी देंति, रागुवरुवरि वढिते जाव पारंचियं देंति । चरिमभंगो पुण पढमसरिच्छो । अहवा - बहुसु संचयमासे सु जिणा छम्मासं चेव दिति ठवणारोवणवज्ज, एक अणेसु वि प्रोसहेसु चरमंगो भाणियन्वो ॥६५०६।। इमो दिद्रुतोवणतो - धण्णंतरितुल्लो जिणो, णायव्यो आतुरोवमो साहू । रागा इव अवराहा, ओसहसरिसा य पच्छित्ता ॥६५०७॥ जहा धण्णंतरी तहा जिणो, जहा रोगी तहा साहू सावराधी, जहा ते रोगा तहा ते मुलुत्तर गुणावराहा, जहा ताणि ग्रोसहाणि तहा मासादी पच्छिता। एवं जिणा जाउं जत्तिएणेव सुज्झति तत्तिय चेव दिति । एवं जिणं च पडुच्च दोसा एगत्तमावण्णा ॥६५०७॥ इदाणि 'चोद्दसपुग्विं पडुच्च जहा दोसाण एगत्तं तहा भण्णति - एसेव य दिटुंतो, विभंगिकतेहि वेज्जसत्थेहिं । भिसजा करेंति किरियं, सोहंति तहेव पुष्वधरा ॥६५०८|| जहा विभंगी रोगोसह चउभंगा विकप्पेण अवितह किरियं करेंति । “भिसज' ति - वेज्जा ते वि तहा विभंगीकयवेज्जितसत्थाणुसारेण चउविकप्पेण अवितह रोगावणयणकिरियं करेंति । "एसेव दिटुंतो" तिएसेव चोद्दसपुवीण दिटुंतो कज्जति, जहा ते वेज्जा तहा चोद्दसपुष्वधरा, परिहाणीए जाव पुवघरा, परिहाणि णाम णवपुलततियवत्थु ति, एए वि जिणाभिहितागमाणुसारप्रो जिणा इव प्रवितहं बेग विसुज्झति त चेव पच्छित्तं देति ॥६:०८।। १.गा० ६५०२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy