SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथमूत्रे एवं तु समासेणं, भणियं सामण्णलक्खणं बीयं । एएण लक्खणेणं, झोसेयव्वा सव्वाश्री ॥ ६४६५ || कंठया कसिणाकसिणा एता, सिद्धा उ भवे पकप्पनामम्मि | चउरो य अतिक्कमादी सुद्धा तत्थेव श्रज्झयणे || ६४६६ || पकप्पो ति णिसीहूं, सेसं पुव्वद्धस्स कंठं । णिसीहणाम त्ति गयं । इदाणि "सव्वे य तहा प्रतियारे" त्ति, श्रइयारगहणातो चउरो प्रतिक्कमादि दटुव्वा, तेवि तत्येव णिसीहज्झयणे सपायच्छ्रितसवा सिद्धा ।।६४६५।। ३३८ सव्वो एस पच्छित्तगणो प्रतिवक्रमादिसु भवति । ते य प्रतिक्कमादी इमे श्रतिक्कमे वतिक्कमे चेव अतियारे तह श्रणाचारे । गुरुश्रो य प्रतीयारो, गुरुगतरो उ णायारो ||६४६७|| प्रतिक्कमादियाण इमं णिदरिसणं - माहाकम्मेण णिमतिम्रो पडिसुणणे अतिक्क मे वट्टति, ००० तग्गहणणिमित्तं पयभेदं करेइ वइक्कमे वट्टति, तं गेण्हंतो प्रतियारे वट्टति, तं भुजंतो प्रणायारे वट्टति । एतेसु जहक्कमं पच्छित्तं इमं । एते तवकालविसेसिना । प्रतियारठाणा प्रतिक्कमो गुरु प्रतिक्कमतो वतिक्कमो गुरुतरं ठाणं, तम्रो वि गुरुप्रो प्रइयारो, ततो वि गुरुयतरो भणायारो । एवं दोसाणपच्छितकम्मबंधेहि गुरुतरो क्रमशः ।। ६४६६ ।। - चोदकाह - तत्थ भवेण तु सुत्ते, अतिक्कमादी उ वणिया के ति । चोदग सुत्ते सुत्ते, प्रतिक्कमादी उ जोएज्जा ||६४६८|| चोदको भणति - तत्थ त्ति हत्यादिवायणंतसुत्तगणेसु ण कत्थ ति प्रतिक्कमादी सुत्तं वण्णिता जतो भण्णति - दिट्ठा ? | आयरियो भणति - हे चोदग ! णायव्वं सञ्चसुतेसु प्रतिक्कमादी ण तुमे दिट्ठा ?, "जोएज्ज" ति प्रायरिएण भाणियन्त्रा ||६४६८ || सव्वे वि य पच्छित्ता, जे सुत्ते ते पडुच्चऽणायारं । थेराण भवे कप्पे, जिणकप्पे चतुसु वि पदेसु || ६४६६॥ [ मूत्र–१४ - Jain Education International सव्वेसु विप्रतिक्कमादिसु चउसु वि पदेसु धेरकम्प्रियाणं पच्छित्ता णत्थि ति काउं ते मे पच्छित्ता सुते भणिता ते सव्वे थेरप्पियाण अणावारं पडुच्च भगिया । कह ? उच्यते - जति परिसुत्ते पदभेदातो णियत्तति गहियं वा परिवेति तहावि सुज्झति, ग्रह भुंजति तो प्रणायारे वट्टंतस्स पच्छितं भवति । जिणकप्पियाणं पुण प्रतिक्कमादिसु चउसु विपदेसु पच्छितं भवति, ण पुण एवं काहिति ॥ ६४६६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy