SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ भ. व्यगाथा ६४६.० - ६४६४ ] एवं खलु ठत्रणाओ, आरुवणाओ समास होंति । ताहि गुणा तावइया, नायव्व तहेव झोसो य ॥ ६४६३॥ श्रावणाश्रो समास त्ति संखेश्रो भणिया, अहवा पाढंतरं "प्रारोवणाम्रो विसेसओ होति" त्ति - एतेसि त्रिसेसो होगा हियदिवसग्गहणेण पायव्वो । हवा - पाढतरं "मारुवणाश्रो विसेसिता होंति" ति । विशतितम उद्देशक: - कहं पुण ठेवणाय प्रारोवणाहितो विसेसिज्जंति ?, उच्यते जहा ठत्रणमाससुद्धे सेसमासा श्रावणमाससरिस भागच्या ते पण्णरसपणगुणा य कया प्रारोवणादिणेहि वा गुणिया जाया एवं श्रारोवणादिवसपरिमाणलद्धं तहा ठवणदिणपक्खेवेणं छम्मासा पूरंति त्ति सह पूरणवत् एवं ठत्रणादिर्णोह विसेसिज्जेतीत्यर्थः । " ताहि गुणा तावइय" त्ति एग-दु-तिमा दिएहिं संखाहि श्रारोवणा गुणिया ठवणादिणसंजुप्रा जावतियासु 'छम्मासा भवति तावतिया उ कसिणा भवतीत्यर्थः । अधवा - "ताहि गुणा तावइय" त्ति - इच्छियठवणारोहि प्रसीययपरिसुद्धेहि सेसस्स इच्छियासेवगाए मागे हिते जे लद्धा ते एगादि श्रावणमास संखाहि गुणिया ठवणारोवणमाससंजुग्रा " तावतिय" ति - संचयमासा भवति । श्रहवा जत्थ संखित्ततरं ठवणारोवणाहि विणा प्रारोवणकम्मं काउं इच्छंति तत्थ असीयसयस्स पालोयगमुहाम्रो जे उबलद्धा पडिसेवियमासा तेहि भागो हायम्वो, ते चैव संवया मासा, जड़ सव्वं सुद्धं तो कसिणं णायव्वं, जं च भागलद्ध तं एक्केक्कमासातो दिवसग्गहणं दट्ठव्वं । कः प्रत्ययः ? उच्यते - जतो ताहि चेव भागहारगरासीहि भागलद्धं गुणितं तावतियं ति प्रसीयं सतं भवति, ग्रह पडिसेवणमासेहि भागे होरमाणे किंचि तत्थ विकल भवति ततो तं मागल भागहारगसंखमित्तेहि ठाणेहि णायव्वं, तत्थ एक्कभाग विकलं पक्खिवे सेसा भागतोहि गुणंति, जावतिता भागा तावतिमेतो रासी भागहारगुणो कज्जति, जो य त्रिगलसम्मिस्सो भागो सो य तत्थ पक्खित्तो ताहे तावतिया चेव भस्संति प्रसीतसत मित्यर्थः । " नायव्वं तहेव भोसो य" ति - प्रारोवणाए भागे हीरमाणे प्रसुज्झमाणे जो छेदं स विसेसो झोसो णायन्त्रो ।।६४६३।। कसिणाए रुवणाए, समगहणं तेसु होइ मासेसु । आरुवण अकसिणा, विसमं झोसो जह विसुज्झे || ६४६४ || इदं दिवसग्गहणलक्खणं जाकसिणा रोवणा सा झोसविरहिय ति वृत्तं भवति, तत्थ श्रारोवणभागहा रहियलद्धमासा जे तेसु एगभागत्थेषु समं दिवसग्गहणं अह दुगादिभागत्थतो पत्तेयं मांगेमु समग्गहणं दट्ठवं अकसिणारोवणातो णियमा तेसु मासेसु विसमग्गहणं, तं पुण विसमग्गहं झोसवसेण भवति जहा झोसो विसुज्झतीत्यर्थः ।।६४६४॥ Jain Education International ཋཱ༣༦༠ जइ इच्छसि नाऊणं ठवणारुवणा य तह य मासेहि । किं गहियं तद्दिवसा, मासेहि तो हरे भागं ॥१॥ ठवणारुवणादिवसाण संतमासेहिं सो य ( भागो) हायव्वो । लद्ध दिवसा जाणे, सेसं जाणेज्ज तब्भागा ॥२॥ जति णत्थि ठेवणारोवणा य णज्भंति सेविता मासा । सेवियमासेहि भए (वे. ) ग्रासीयं लद्धिमोग्गहियं ॥ ३ ॥ गतार्थाः For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy