SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ समाष्प-वृषिके निशीथसूत्रे [सूत्र-१४ संगलकरणं कायव्यं. इगवीसियाए वि सव्वं एवं चेव कायव्वं, णवरं-ठवणभागफेडिएसु 5 सेसं तं भारोवणभागं परावत्तिय गुपियं भागहियलढे तिस ठाणेस अयब्वं, तत्येकको रासो पण्णरसगुषो, विनिमो विगलदिवसगुणो, ततिप्रो पंचगुणो, सव्वे एक्कट्ठा मेलिता ठवणदिणजुत्ता झोसविसुद्धा असोतं सतं भवति । एवं बावीसियासु वि कायय्वं, एगतीसादिसु वि एवं, णवरं-बइ वि विकलमासो लम्मति तति ठाणत्थं ठवेयव्वं, भारोवणमाहियलढं जत्थ दो रासी ठाविता तत्य एगो पण्णरसगुणो, वितितो णियमा. विगलदिवसगुणो, किं च संचयमासमागेहितो संचयठवणभागफेडियन्वा पक्सियतेण पुण बइ ठवणादिणा तति सगला पक्विवियव्वा मारां वा दुरूवसाड़ियं पंचगुणं असंगहियं काउं पश्खिवेजा। एवं वितियादिठवणासु वि सोलसियादिमारोवणातो अउज कायवानो इति ॥६४६२॥ठवणासंचए त्ति दारं गतं । इदाणि 'रासि त्ति दारं। एस पच्छित्तरासी को उप्पण्णो? प्रत उच्यते - असमाहीठाणा खलु, सबला य परिस्सहा य मोहम्मि । पलिओवम सागरोवम, परमाणु तो असंखेजा ॥६४६३३॥ वीसाए असमाहिठाणेहि, खलुसदो संभावणत्ये, किं संभावयति "प्रसंखिजेहिं वा असमाहिठाणेहि" ति, एवं एककवीसाए सबलेहि, बावीसाए परिसहेहिं, अट्ठावीसतिविषामो वा मोहणिजातो, अहवातीसाए मोहणिज्जठाणेहितो, एतेहि असंजमठाणेहिं एस पच्छित्तरासी उप्पण्णो। सीसो पुच्छति - कत्तिया ते असंजमठाणाई ?, जत्तिया पलिग्रोवमे वालग्गा?, णो तिणढे समढे। तो जत्तिया सागरोवमे वालग्गा ?, णो तिण समढें । तो सागरोवमवालग्गाण एक्केक्कं वालग्गं असंखेजखंड कयं । ते य खंडा संववहारियपरमाणु मेत्ता, एवतिया असंजमठाणा ?, णो तिणद्वे समढे, "ततो" ति एतेहितो प्रसंखेजगुणा दटुव्वा । अण्णे भणति - "सुहुमपरमाणुमेत्ता संडा कता" । ते य प्रणेता भवंति, तं न भवति, जतो प्रसंजमठाणा मसंखेज्जलोगागासमेत्ता भवंति, संजमठाणा वि एत्तिया चेव ॥६४६३।। जे जत्तिया उ...' गाहा ॥६४६४॥ कंठ्या रासित्ति....' गाहा ॥६४६।। रासि त्ति गतं । इदाणि 3"माण" ति, मीयते मनेनेति मानं परिच्छेदो। तं दुविहं - दव्वे भावे य । दवे प्रस्थकादि। भावे इमं - बारस अट्ठग छक्कग, माणं भणितं जिणेहि सोहिकरं । तेण परं जे मासा, संभहण्णंता परिसडंति ॥६४६६।। तित्थकरेहि विविहं पायच्छित्तमाणं दिटुं, पढमतित्थकरस्स बारसमासा, मज्झिमतित्थकराणं प्रदुमासा, वद्धमाणसामिगो छम्मासा, एत्तो भन्भहियं न दिज्जति, बहुएहि पडिसेवितं पि एत्तियं चेव दिति, १ गा० ६४२७ । २-६४६४, ६५ कमिते द्वे गाये चूामुपरिनिर्दिष्टाकारेणेव समुल्लिखिते, मूलभाष्यप्रती तु न कोऽपि निर्देशः । ३ गा० ६४२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy