SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६४५७-६४६२ ] विंशतितम उद्देशकः ३२६ पटमा ठवणा एक्को, ततिया आरोवणा भवे तिन्नि । इगसट्टीमासेहि. एक्को उ तहिं भवेझोसो ॥६४६॥ तहेव काउं जाव एक्कसर्टि संचयमासा ।। कायो कि गहियं ? उवणामासातो एक्केकको दिवसो गहिरो, सेसेहिं सट्ठीए मासे हि तिष्णि तिष्णि राईदिया गहिया ! कः प्रत्ययः ? एक्कसट्टिमासेहिं एक्को ठवणामासो फेडितो सेसा सटुिं, ते तिहिं गुणिता जातं असीयं दिवससतं, एकको झोसो सुद्धो, सेसं एगूणासीतं सतं, एक्को ठवणा दिवसो पक्खित्तो जायं असीयं सतं ॥६४६१॥ एवं खलु गमिताणं, गाहाणं होंति सोलससहस्सा। सतमेकं च दसहियं, नेयध्वं आणुपुन्वीए ॥६४६२॥ एवं एक्कियं ठवणं प्रमुयंतेण प्रारोवणाए उवरुवरि आणे एक्कमारोवयंतेण ताव गेयव्वं जाय चरिमा प्रउणासीयसयारोवणा । एवं दुतिगादिठवणासु वि एमादि मारोवणा यन्वा ला जाव जस्स चरिमं ति । एयाप्रो सव्वामो पुवकयविहिणा कायन्वा जाव एक्केकपाहा (हो) डगणिबद्धरासिगगाहाण सोलस सहस्सा सतं च दसुत्तरं पुण्णां ति । एयासु ठवणारोवणासु मासकरणं करतेण एगादियासु जाव चउरो पंचसु भागं प्रदेते मासो चेव घेत्तव्यो । एवं 'पण्णरसगादिसु दुरूवे प्रसुज्झते दसादिमु य दुरूवे प्रसुद्ध पागासे जाते एकको चैव मासो घेतब्बो, जाव चउदस, पण्णरसोवरि विकला जाव उणवीसाए वि एक्कातो मासातो णिप्फण्ण त्ति दट्टवा । एवं एक्कवीसादिसु केवलपणमागविसुद्धदुरूबहीणकयमासप्पमाणेहितो गिफण्णा दट्ठन्वा । एवं सत्रत्य सकलकरणं करतेण कायव्वं । प्रह भिग्णिय ठवणारोवणकरणं इच्छति तो इम कायव-एक्कियठवणाए एगादिप्रासेवणातो जाव पण्णरस ताव सगलकरणं चेव कायव्वं, जत्थ एक्किया ठवणा सोलसिया आरोवणा एता दो वि असीतसतातो सुद्धा, सेसं तेसट्ठिमतं, एयस्स सोलसहिं भागो भागं सुद्धण देति त्ति तेरसपक्खिता भागलद्ध एक्कारस, ते ठविता, सगलच्छेदसहिया इमे ११ । सोलसियारोव गाए पचहि भागो भागलद्धं तिष्णि, ते दुरूवहीणा कता सेसो एक्को मासो मासस्स य एक्को पंचभागो। एस वणि प्रो मासो पंचगुणो अंसो पविखत्तो जाया छ पंच भागा, एक्कियठवणाए वि हेट्ठा पंचभागो छेदो दियो । इदाणि आरोवणा भागलद्धं तं प्रारोवणामासगुणं कायव्वं, ति काउं अंसी अंसगुणो छेदो छेदगुणो छहि एक्कारसगुणि ता पंचहिं एक्को गुणितो जाया छावटि पंच भागा ठवणारोवण माससहिय त्ति कायव्वा, एत्थ एकको ठवणा पंचागो, छञ्च मारोवणपंचभागा खित्ता, जाया संचयमासाण तेहत्तरि पंच भागा-31 कत्तो किं गहियं ति ?, एकको ठवणभागो फेडितो मेसं प्रारोवणभागपरावत्तीए अंसा अंसगुणा, छेदो छेदगुणो भागे हिए जं लद्धं तं दोसु ठाणेसु ठवियं तत्थेगो रासी पण रसगुणो, बितितो पारोवणाए जति विगला दिवसा असीतेहिं गुणितो पविखत्तो य ठवणादिवसजुत्तो झोसपरिसुद्धो असीयं सतं भवति, एवं सत्तरस अट्ठारस प्रउणवीसियासु वि कायव्व, णवरं-- बितियरासो दोहिं तीहिं चउहि गुणेयव्वो, वीसियाए १ पगा..... इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy