SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६२८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१४ एवं एत्ता गमिया, गाहाम्रो होंति आणुपुचीए । एएण कमेण भवे, 'छ च्चेव सयाइ तीसाई ॥६४५७॥ एवं पंचियं ठवणं प्रमुयतेण प्रारोवणाए १५ पंच उवरुवरि पविखवंतेणं णेयव्वं जाव पणतीसइमा पारोवणा, ताहे पुणो दसियं ठवण काउं एवं चेत्र नेयव्वं जाव च उतीसइमा प्रारोषणा । एवं ठवणारोवणासु पंच पंच पक्खिवतेण एकेक्कं ठाणं परिहातेण नेयव्वं जतीहि मासेहि पारोवणा णिप्फण्णा ततीहि भागलद्धं गुणेयवं, सेसं उवउज्जित्ता णेयव्वं ॥६४५७॥ ततियठवणारोवणठाणं गयं । इदाणि च उत्थं भण्णति - अउणासीतं ठवणाण सतं आरोवणाण तह चेव । सोलस चेव सहस्सा, दसुत्तरसयं च संवेहो ॥६४५८॥ कहं ?, उच्यते - प्रसीतातो दिवससतानो पढमाठवणारोवणाप्रो एक्कियानो सोहेयवानो, सेसं अट्ठहत्तरिसतं, एयस्स एक्कियाए. पारोवणाए भागो भागलद्धं एत्तियं चेव रूवेण पक्खित्ते अउगासीतं सयं भवति । ___ इयाणि संवेहकरणे इमे भण्णति - "गच्छुनर' गाहा, एकको अाती, एकको उत्तरं, अउणासीयं सतं गच्छो, पूर्ववत् गणिते कते प्रागत सोलमहस्साणि सतं च दहुत्तर ।।६०५८।। पढमा ठवणा एक्को, पढमा आरोवणा भवे एक्को । पासीतं माससतं, एसा पढमा भवे कसिणा ॥६४५६।। असीतातो सतातो एक्किया ठवण', एक्किया य ग्रारोवणा सोहित्ता सेस अट्ठहत्तरसतं एक्कियार ग्रारोवणाए भागो भागलद्धं एत्तियं चेव । एत्थ एकको ठवणामासो एगो पारोवणामासो पक्खित्तो जातं असीयं माससतं। - कानो कि गहियं?, एक्केक्कानो मासाप्रो एक्को दिवसो गहतो, एत्थ वि सब्वत्थ समगहणं ॥६४५६।। पढमा ठवणा एक्को, वितिया आरोवणा भवे दोणि । एक्काणउतीमासेहि, एक्को उ तहिं भवे भोसो ॥६४६०॥ एयाप्रो ठवणारोवणाम्रो असीतातो सयातो सोहेता सेसं सन्न हत्तरि सयं एयस्स अट्ठाए दुतियाए आरोवणाए भागो एक्कं ज्झोसं पविखविता भागलदं एगूणणउतिमासा एत्थ ठवणामासो पारोवणामासो य पक्खिता जाता एक्काणउति मासा । कातो कि गहियं ?, ठवणा मासा एथवि सव्यथाहंतो एक्को दिवसो गहितो, उतिमासेहि दो दो वि दिवसा गहिता। कः प्रत्ययः ?, संचयमासेहितो ठवणामासो फेडितो सेसा णउईतो दोहिं गुणिया जायं असीयं सय, एयातो एकको सुद्धो सेसं अउणासीत सतं, एक्को ठवणादिवसो पक्खित्तो, एत्य जायं असीतं सतं ॥१४६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy