________________
भाष्यगाथा ६४६३-६४७० ]
विशतितम उद्देशकः
धम्मयाए सुन्झति । जहा पत्थए मविज्जते ताव मविज्जति जाव तस्स सिहा पारुहति, सेसं आरुभिज्जतं पि अधिकं परिसइति । एवं छण्हं मासाणं जं अधियं पडिसेवितं तं ठवणारोवणप्पगारेण संहण्णामाणं परिसडति, तित्थकरघाणा य एमा अणुगालियव्व ति, जहा रणो अप्पणो रज्जे जं माणं प्रतिष्ठापितं जो ततो माणातो अतिरेगमूलं वा करेति सो अवराही डंडिजति, एवं जो तित्थकराणं माणं कोवेति सो दोहसंसारी ॥६४६६।। माण ति गयं ।
इदाणि "पभु त्ति" पच्छित्ते दायव्वे पभु त्ति वा लोग्गो त्ति वा एगटुं । को पुण सो ?, इमो
केवल-मणपज्जवणाणिणो य तत्तो य ओहिनाणजिणा ।
चोदस-दस-नवपुब्बी, कप्पधर-पकप्पधारी य ॥६४६८।। केवलणाणी, मणपज्जवणाणी, प्रोहीणाणी, जिणसदो शुद्धावधिप्रदर्शकः, चोद्दसपुषी, अभिण्णदसपुवी, भिण्णे सु प्रोवड्ढीए जाव णवम सुब्बस्स ततियं पायारवत्थु, कप्पववहारधरा, पकप्पो ति णिसीहऽज्झयणं
कि च
घेप्पंति चसद्देणं, णिज्जुत्तीसुत्तपेढियधरा य ।
आणाधारणजीते, य होंति पभुणो य पच्छित्ते ॥६४६८॥ भद्दबाहुकयणिज्जुत्तीगाहासुतधरा णिसीहकप्पववहारपेढगाहामुत्तघरा य, अहवा-सुत्तं परति मुत्तधरा जे महाणिसीहं महाकप्पसुतादि प्रज्झयणे य धरेंति । "प्राण" त्ति प्राणाववहारी धारणाववहारी जीयववहारी एते पच्छित्तदाणे पहुणो भवंति ॥६४६८।। पभु त्ति गतं ।
इदाणि "केवत्तिया सिद्ध" त्ति दारं। सीसो पुच्छति - "केवतिया पच्छित्ता ?"
आयरियाह - दुविहं पच्छित्तदरिसणं - प्रत्यतो सुनतो प्र । प्रत्यतो अपरिमाणा, सुत्ततो इहज्झयणे इमे
अणुग्धाइयमासाणं, दो चेव सया हवंति बावना ।
तिण्णि सया बत्तीसा, होति उग्धाइगाणं पि ॥६४६६।। पढममुद्दसते अणुग्घातियमासातो संखित्ता दोणि सया बावण्णा भवं ते, बितिय ततिय-च उत्थ-पंचमुद्देसतेसु मासलहुमा पच्छित्ता ते संखित्ता तिणि सया बत्तीस' भवति ।।६४६६।।
पंच सता चुलसीता, सव्वेसि मासियाण बोद्धव्वा ।
तेण परं वोच्छामि, चाउम्मासाण संखेवो ॥६४७०॥
उघातियमासाणं प्रणुग्घातियमासाणं एक्कतो संखित्ताण पंच सया चुलसीता भवति । प्रतो परं चाउम्मासिते भणामि ॥६४७०।।
१ गा०६४२७ । २ गा० ६४२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org