SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६४६३-६४७० ] विशतितम उद्देशकः धम्मयाए सुन्झति । जहा पत्थए मविज्जते ताव मविज्जति जाव तस्स सिहा पारुहति, सेसं आरुभिज्जतं पि अधिकं परिसइति । एवं छण्हं मासाणं जं अधियं पडिसेवितं तं ठवणारोवणप्पगारेण संहण्णामाणं परिसडति, तित्थकरघाणा य एमा अणुगालियव्व ति, जहा रणो अप्पणो रज्जे जं माणं प्रतिष्ठापितं जो ततो माणातो अतिरेगमूलं वा करेति सो अवराही डंडिजति, एवं जो तित्थकराणं माणं कोवेति सो दोहसंसारी ॥६४६६।। माण ति गयं । इदाणि "पभु त्ति" पच्छित्ते दायव्वे पभु त्ति वा लोग्गो त्ति वा एगटुं । को पुण सो ?, इमो केवल-मणपज्जवणाणिणो य तत्तो य ओहिनाणजिणा । चोदस-दस-नवपुब्बी, कप्पधर-पकप्पधारी य ॥६४६८।। केवलणाणी, मणपज्जवणाणी, प्रोहीणाणी, जिणसदो शुद्धावधिप्रदर्शकः, चोद्दसपुषी, अभिण्णदसपुवी, भिण्णे सु प्रोवड्ढीए जाव णवम सुब्बस्स ततियं पायारवत्थु, कप्पववहारधरा, पकप्पो ति णिसीहऽज्झयणं कि च घेप्पंति चसद्देणं, णिज्जुत्तीसुत्तपेढियधरा य । आणाधारणजीते, य होंति पभुणो य पच्छित्ते ॥६४६८॥ भद्दबाहुकयणिज्जुत्तीगाहासुतधरा णिसीहकप्पववहारपेढगाहामुत्तघरा य, अहवा-सुत्तं परति मुत्तधरा जे महाणिसीहं महाकप्पसुतादि प्रज्झयणे य धरेंति । "प्राण" त्ति प्राणाववहारी धारणाववहारी जीयववहारी एते पच्छित्तदाणे पहुणो भवंति ॥६४६८।। पभु त्ति गतं । इदाणि "केवत्तिया सिद्ध" त्ति दारं। सीसो पुच्छति - "केवतिया पच्छित्ता ?" आयरियाह - दुविहं पच्छित्तदरिसणं - प्रत्यतो सुनतो प्र । प्रत्यतो अपरिमाणा, सुत्ततो इहज्झयणे इमे अणुग्धाइयमासाणं, दो चेव सया हवंति बावना । तिण्णि सया बत्तीसा, होति उग्धाइगाणं पि ॥६४६६।। पढममुद्दसते अणुग्घातियमासातो संखित्ता दोणि सया बावण्णा भवं ते, बितिय ततिय-च उत्थ-पंचमुद्देसतेसु मासलहुमा पच्छित्ता ते संखित्ता तिणि सया बत्तीस' भवति ।।६४६६।। पंच सता चुलसीता, सव्वेसि मासियाण बोद्धव्वा । तेण परं वोच्छामि, चाउम्मासाण संखेवो ॥६४७०॥ उघातियमासाणं प्रणुग्घातियमासाणं एक्कतो संखित्ताण पंच सया चुलसीता भवति । प्रतो परं चाउम्मासिते भणामि ॥६४७०।। १ गा०६४२७ । २ गा० ६४२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy