SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ६४४५-६४४६ ) विंशतितम उद्देशकः - ३२५ यालेउ कायव्यं, एते दिणा मासीकता परोप्परमासाण मेलियब्वा, जइ झोसो पक्खितो तो सोहेयम्वो, ठवणामासा एस्थेव पक्खियव्वा एवं छम्मासा भवति । कः प्रत्ययः ?, पडिसेवणाणिमित्तं जातो पुंजातो अद्धमासो गहिरो तं पुंजं पण्णरसहि गुणिते सेसा पुंजा एकं वा जावतियं गप्रियं तावतिएण गुणेता तत्थेव पक्विवियब्वा, अति झोसो पक्खित्तो तो सोहेयव्वो, सेसठवणामासो दुरूवसहिमो काउं पंचहि गुणेत्ता ते दिवसा पक्खियन्वा । एवं प्रसीतं दिवसमतं भवति । एव पणु वीसियाए ठवणाए पक्खियादिप्रारोवणातो कायन्यातो जाव पणपणं सतं । एवं तीसियाए वि ठवणाए पक्वियादियारोवणाप्रो जाव पण्णासं सतं भवति । एवं ठवणाम्रो पणगवड्ढीए णेयब्वामो जाव चरिमट्टवणा प्रारोवणामो पुण पणगहाणीए हावियवाभो जाव पक्खिया प्रारोवण त्ति । एयाप्रो सव्वानो एतेण पुवमणियलक्खणेण पुहत्तिया काउं पत्तारि सया पणट्टा गाहाण कायव्वा ॥६४४६।। इति पढम उवणारोवणट्ठाणं सम्मत्तं । इदाणि बितियं ठवणारोवणट्ठाणं भण्णति दो रासी ठावेजा, रूवं पुण पक्खिवेहि एगत्तो। जुत्तो य देइ अद्ध, तेण गुणं जाण संकलियं ॥६४४७॥ तेत्तीसं ठवणपदा, तेत्तीसारोवणाए ठाणाई। ठवणाणं संवेहो, पंचेव सया तु एगट्ठा ॥६४४८॥ कहं तेत्तीसं ठदणारोवणढाणा भवंति ?, उच्यते असीयातो दिवससतातो पढमा पक्खियाउवणा, पढमा य पंचिया प्रारोवणा, एया सोहेत्ता सेसस्स पंचहि भागो, भागलद्धं बत्तीसा, तत्थ रूवं पक्खित्तं गुणियं भवंति, एस गच्छो एक्को प्रादी एक्को उत्तरं “गच्छुतर" गाहा ॥ (३० २०-६४४१) पूर्ववत् ।। तेत्तीसं का पंचसया एक्कसदा भवंति ॥६४४॥ पढमा ठवणा पक्खो, पढमा पारोवणा भवे पंच । चोत्तीसा मासेहि, एसा पढमा भवे कसिणा ॥६४४४॥ असीयानो सयानो एया ठवणारोवणाम्रो सोहेत्ता सेसस्स पंचा मागो, भागलद्धा बत्तीसं मासा, मारोवणा एक्कानो मासाप्रो णिप्फणंति काउं एककेण गुणिया, एतिया चेव, पण रसियाए ठवणाए पंचहि भागे भागलद्धं तिणि मासा, ते दुरूवहीणा कया जाएं एक्को मासो । पंचियाए वि प्रारोवणाए पंचहिं भागो भागलदं एक्को मासो, एत्य णस्थि दुरूवहीणं तहा वि एस्थ मासो चेव घेपति, एए दो वि ठवणारोवणामासा बत्तीसाए मेलिया जाया चोत्तीसं मासा । इच्छामो नाउं कत्तो किं गहियं ?, बत्तीसाए मासेहिं पंच पंच राइंदिया गहिया, ठवणारोवणमासेहितो ठवणारोवण दिवसा गहिया । __कः प्रत्ययः ?, बत्तीसमासा पंचहिं गुणया काउं ठवणारोवणादिवसा पक्खिता प्रसीयं सतं भवति । एक्कं दा ठवणामासं फेडित्ता तेत्तीसं पंचगुणा कायब्वा, ठवणादिवसजुत्ता य छम्मासा भवंति ॥६४४६।। १ पहोउया इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy