________________
३२६
समाष्य- चूर्शिके निशीथसुत्रे
पडमा ठक्णा पक्खो, बितिया आरोवणा भने दस ऊ । अट्ठारसहिं मासेहिं, पंच य रादिया कोसो ||६४५०||
प्रसीयातो समायो एयाम्रो ठवणारोवणाम्रो सोहेत्ता सेसे पंच झोसे पक्खिवित्ता दसिया ए भारोवजाए भागो भागलद्धं सोलस मासा, भारोवणा एक्कातो मासातो निष्कण्ण ति काउं एक्केण गुणियं जाता सोलस चेव, पण रसियाए ठवणाए पंचहि भागो भागलद्धं तिष्णि दुरूदहीणा कया जातो एक्लो मासो, दसियाए प्रारोवणाए पंचहि भागो भागलद्धं दोण्णि, जत्थ दुरूनहीणं न होइ मागासं वा भवति तत्य वि ( एक्को मासो नायव्वो, तेण एत्थ वि एक्को मासो, एते दो वि ठाणारोवणामासा सोलसहं मेलिता जाता अट्ठारस संचयमासा ।
कतो मासा कि गहियं ?, मट्ठारसहं म.साणं सोलसह मासहितो दस दस राईदिया गहिया, ठवणारोवणमासे हितो ठवणा दिवसा महिता ।
कः प्रत्ययः ?, सोलस मासा दस गुणा काउं, पंच उ झोसो सोहियव्त्रो, सेसा ठवणारोवण दिवसा पक्खित्ता जायं प्रसीयं सयं ।
अहवा - मट्ठारसहं एवकं वा ठवणामासं फेडेला दसगुणा कायव्वा, भोसो पंच सोहियत्रो, car दिन- सहिता धम्मासा हवंति ।।६४१०१ ।
पढमा ठवणा पक्खो, ततिया आरोवणा भवे पक्खो ।
बारसहिं मासेहिं, एसा बितिया भवे कसिणा ।। ६४५१ ।।
[ सूत्र - १४
सीतातो तातो एयाम्रो ठत्रणा सोहेत्ता सेयं पन्नासं सयं एयम्स पण्णरसियाए प्रारोवणाए भागो भागलद्धं दस मासा, प्रारोवणा एक्काओ मासाम्रो विष्फष्ण ति एक्केण युमियं एत्तियं चैत्र, एत्थ दोष्णि ठेवणारोवणमासा पविखत्ता जाता बाग्स मासा |
कतो किं गहियं ?, एक्केक्काचो मासाओ पक्खो गहिो ।
कः प्रत्यय ?, बारस मासा पण्णरसहि गुणिया जातं असीयं सतं, एत्थ सव्वत्य समं महणं ॥ ६४५१ ।।
एवं एता गमिया, गाहाचो होंति श्रणुपुब्बीए ।
एएण कमेण भवे, पंचेव सया उ एगट्ठा || ६४५२ ॥
एवं पक्खियं ठवणं प्रमुयंतेण आरोवणाए उवरुवरि पंच पंच पक्खिनितेश प्रारोवणासु एक्के वर्क ठाणं परिहरितेण ताव णेयव्वं जाव तित्तीसतिमा प्रारोवण ति । ताहे वीसियं ठवणं प्रमुयंतेण एवं चेव णेयव्वं जान बत्तीसइमा घारोवणा । एवं ठवणासु पंच पंच पक्खिवंत आरोवणासु एक्केवकं ठाणं परिहरतेण णेयवं जाव होउयपुहत्तियकरणेणं गाहाणं पंचसया एगसट्टा जाता । सव्वत्थ जतीहि मासेहि श्रावणाणिफण ततीहि भागलद्धं गुणेयव्वं सेसं उवउज्जिता भणियव्वं ।। ६४५२ || बितियठवणारोवणं सम्मत्तं ।
इदाणि ततियं भणति -
-
पणतीसं ठवणपदा, पणतीसारोवणाए ठाणाई ।
टवणाणं संवेहो, छ च्चेव सया भवे तीसा || ६४५३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org