SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र- १४ सेसा सोलस मासा । “दोहि मासेहि प्रारोवणा निष्कण्ण" त्ति काउ सोलस दुहा कायव्वा, एक्को अट्ठयो उवरि बितिट्ठा | कि कारणं एवं कज्जति ?, उच्यते जनो इमं भण्गति - ३२४ "जतिभि भवे श्रारुवणा, तति भागं तस्स पष्णरसहि गुणिए ! सेसं पंचहि गुणिए, ठत्रणदिणजुत्ता उ छम्मासा" || पढमातो भट्टगातो पक्खो पक्खो गहितो. बितियातो प्रदूगातो पंच पंच राइंदिया हिता, Sणामासहितो दस दस राईदिया गहिता । कः प्रत्ययः ? उच्यते - "जइभि भवे श्ररुवणा" गाहा, जे संचयमासातो ठत्रणामाससुद्धा जइत्थी प्रारोवणा श्रावणातो वा जति मांसा णिष्फण्णा ततिभागा कज्जति, बितियनारोवणा दो वा श्रारोवणामास त्ति तेण सोलसमासा दुहां कता अट्ठ एत्थ एक्कम्मि अट्ठगे पण्णरसरच्छित्तरा इंदियागहियत्ति पण्णरसगुणो कतो उ जातं वीसुत्तरं सयं । बितियदुगाश्रो पंच पंच गहियत्ति पंच गुणितो जातो चत्तालीसा, चत्तालीसा वीसुत्तरे सते पक्खित्ता जातं सट्टसयं एत्थ श्रवणीयं ठवणमासानं दोन्हं दस दस राइदिय गहियत्ति ते वीसं पक्खित्ता जायं असीयसयं ॥६४४४॥ पढमा ठवणा वीसा, ततिया आरोवणा उपणुवीमा | वीसा मासेहिं पक्खो तु तहिं भवे कोसो || ६४४५॥ या ठवणारोवणाओ असीयसता सुद्धा, सेसं पणतीस सयं । एयस्स पणुवीसारोवणाए भागो 'हायब्वो, जम्हा सुद्धं भागं ण देति तम्हा पक्खं पक्खिवित्ता भागलद्वा छम्मासा, तिहि मासेहि श्रारोवणा णिफण्णा तम्हा छम्मासातिगुणा कता जाया श्रट्ठारस मासा, ठवणारोवणमासपुव्वकरणं उप्पाएता तत्व पक्खित्ता जाता तेवीसं संचयमासा | एत्थ इच्छामो गाउं "कतो मासा किं पच्छित्तं गहियं" ? उच्यते - सेवितमासेहितो दोठवणामासा सोहिया, सेसा एक्कवीसं मासा, एते तिहा ठविज्जति तिन्निसत्तगा पूजा कया तत्थ पढमपुंजातो पक्खो पक्खो गहितो, प्रन्नहिं दोहि सत्तगजेहि पंच पंच राईदिया गहिया । दोहि ठवणामासेहितो दस दस राइदिया गहिया । कः प्रत्ययः ?, पढमसत्तगं पष्णरसगुणं काउं पक्खो सोहेलो, सेसं णउती, सेसा दो सत्तगपुंजा मेलिया चउदस भवंति एते चोट्स पंचगुणिया सत्तरी हवति, सत्तरी णउतीए मेलिया सदूं सतं "भवति, एत्थं वीसं ठवणादिवसा पविखत्ता जातं प्रसीतं सतं ||६४४५॥ एवं एया गमिया, गाहा होंति श्रणुपुव्वीए । एएण कमेण भवे, चत्तारि सया उपन्नट्ठा ||६४४६ ॥ एवं वीसियठवणं प्रमुयंतेण उवरुवरि आरोवणाए पंच पंच पविखवतेणं णेयव्वं जान प्रतिमा श्रावणा, एयासु इमं करणविहाणं कायव्वं प्रसीयातो दिवससयाश्रो ठवणारोवणदिवसा सोहेयव्वा, पच्छा सेसस्स इच्छिमारोवणाए भागो हायन्त्रो, जइ सुद्धं भागं ण देइ तो जावति ण सुज्झइ तावतिम्रो झोसो पक्खियव्वो, पच्छा भागेहिते भागलद्धा मासा जइहिं मासेहि आरोवणा णिप्फण्णा ततिहिय भागलद्धा मासा गुणेयव्वा, ठवणारोवणमासा तत्थेव पक्खियव्वा । एवं पडिसेवणामासगं जाणियव्व । एत्थ जं इच्छति गाउं कतो मासाओ कि गहियं त हे संचयमासहितो ठवणा सोहिता सेसा जे मःसा ते जइहि महि श्रावणा निष्कण्णा तइए पंजे करेंति, तेसु एक्कातो पुजातो श्रद्धमासो श्रद्धमासो गहिश्रो, तं पुण पण्णरसहि गं, सेसा जे पुंजा ते एक्केहिं मिलित्ता तेसु एक्केक्कातो मासातो पंच पंच राइंदिया गहिया, एवं सव्वत्थ १' गा० ६४८५ । Jain Education International -- For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy