SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ विशतितम उद्देशक: माष्यगाथा ६४४१-६४४४ ] पणयालसयं, एयस्स पण्णरसियाए भारोवणाए भागो दायव्वों, जम्रो प्रद्ध भागं न देति त्ति ततोझोसो पक्खियब्यो, इमं झोसपक्खे वलवखणं - "जत्तियमेण सो सुद्ध भागं पयच्छए रासी, तत्तियमेतं पक्खिव प्रकसि रोवणाए झोसग्गं" । झोस त्ति वा समकरणं ति वा एगट्ठ, एत्थ पंचज्झोसा पक्खिता, पच्छा भागे हिते भागलद्ध दसमासा, एत्थ इमं करणलक्खणगाहा पुग्वद्वेण मणइ - प्रारोवणा जतिभी ततिहि गुणाते करेज भागलद्धा । जं एत्थ "पढम" ति - प्रारोवणा ततो एक्केण गुणिता दस दस चेत्र भवंत, एत्थ - ठवणारोवणासहिता संचयमासा हवंति, "एवतिय" त्ति - पुष्व भणितमासाण य करणेण ठवणाए दो मासा uraणाए एक्को मासो, एते दससु पक्खित्ता जाया तेरस संचयमासा । इदाणि इच्छामो गाउं "कतो कि गहियं ? ति ठवण मासे ततो फेडेइ" । सीसो पुच्छर - तेरसहं सं त्रयमासाणं कि कतो मासाम्रो गहितं जेण खम्मासा जाया ? कई वा करणं कतं ? भणति - तेरसहं मासागं दोणि ठवणामासा फेडिता, तत्थ सुद्धा सेसा एक्कारस मासा जाता, एत्थ करणं इमं - " जतिसु ठवणाए मासततियभागं करेइ ति पंचगुणं", एत्थ श्रारोवणाए एक्को मासो एक्कभागकर्ता एक्कारस चेव, ते तिपंचगुण त्ति कायव्वा, तिणि य पंच पण्णरस, तेहिं एक्कारसगुणिता जाता पंचस सयं एत्थ दोणि ठवणामासा पुव्यकरणेण दिवसे काएं पक्खित्ता वीसं, जात पंचासीतं सयं एत्थ पंचराइंडिया भोसो कनो, सेसं असीयं सयं । ३२३ ग्रहवा - किंचि विसेसेण एयं चेव ग्रहणहा भण्णति - तेरसह संचयमासाणं इच्छामो गाउ एक्के क्का मासाग्रो कि गहियं जेम छम्मासा ? जतो भण्णति - तेरसण्हं मासाणं तिष्णि ठवणारोवणामासा फेडिता जाता तत्थ सद्धा सेसा दस मासा, एएहितो एक्केक्कायो मासाग्रो मद्धमासो श्रद्धमासो गहितो, एते पंच मासा, दोहि ठवणामासेहितो दस दस राइदिया महिता, प्राशेवणमासो एक्को, ताभो पवखो गहितो, पंच झोसो को । कः प्रत्ययः ? एत्थ गाहा - "जइभि भवे प्रारुवणा" गाहा, एसा पढमठवणा, पढममणेण करणलक्खणं भणियं प्रारोवर भागलद्धमासाणं पण्णरसहि गुणेयब्वा, ते दस मासा पण्णरसहि गुणिता जाता पण्णासुत्तरसतं, एतत्तो पंचज्झोसो सोहितो सेसं पणयालं सतं । एत्थ ठवणारोवणादिवसा परिवत्ता जायं असीयं सयं ।। ६४४२ ।। पढमा ठवणा वीसा, बितिया आरोवणा भवे वीसा | अट्ठारस मासेहिं एसा पदमा भवे कसिणा || ६४४४ ॥ या ठवणारोवणाश्रो श्रसीयस्याश्रो सोहिया सेसं नतालीससयं, एयस्स वीसियाए आरोवणाए भागे भागलद्ध सत्त मासा श्रारोवणा, पुव्व करणेणं "दोहि मानेहि णिष्फण्णं" ति काउ सत्तमासा दोहि गुणेयव्वा जाता चोदसमासा, “दिवसा पंचहि भइया " गाहा ||६४४३॥ एतेणं करणं दोठवणामासा दो य प्रारोवणमासा निष्कण्णा, एए चत्तारि वि चोहसण्हं मेलिता जाता अट्ठास मासा, कमिणा णाम जत्य भोसो णत्थि । "कातो मासातो कि गहियं" ति एत्य लक्खणं एक्कातो मासातो णिष्कण्णा श्रारोवणा तो सेवियमासेहितो रुवणारोवणमापा सोहेयव्वा, ग्रह दुगादिमासेहितो णिष्कण्णा श्रारोवणा तो सेवियमासेहितो ठवणमासा चैव सोहेयव्वा णो श्रावणमासति । इमाम बितिया रोवणा दोहि मासेहि णिफण्ण त्ति काउं श्रद्वारसहं मासणं मज्झातो दोणि ठवणामासा सोहिता, १ गा० प्रारूवणा जति मासा ततिभागं तं करेति पंचगुणं ६४६४ । २ गा० मारूवणा जइ मासा, सइभाग तं करेति पंचगुणं ६४८४ | ३ गा० ६४६५ | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy