SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६४२०-६४२२] विंशतितम उद्देशकः ३१५ संजोगेण दुगाइसंजोगा गहिया तहा बहुससंजोगसुत्ते वि अंतिमसंजोगेण दुगादि वा संजोगा सूइया । इहं पि ते चेव छन्वीसं संजोगसुत्ता, णवरं - बहुसाभिहाणेण कायवा, एवं एतेसु च उसु सुत्तेसु सभेदभिण्णेसु बावढि सुत्ता भणिया । एते य उग्घायाणुग्घाएहिं प्रविसेसिता भणिता ॥६३२०॥ इदाणि पुण एतेसिं चेव विशेषज्ञापनार्थमिदमुच्यते उग्धाताणुग्पाते, मूलुत्तरदप्पकप्पतो या वि । संजोगा कायव्वा, पत्तेगं मीसगा चेव ॥६४२१॥ सगलसुत्ता पंच, बहुससुन्ता पंच, सगलसुत्ते य संजोगसुत्ता छन्वीसं, बहुससुत्ते य संजोगसुत्ता छव्वीसं । एते बावढेि सुत्ता उग्घायाभिहाणेण णेयव्वा । एते चेव बावढेि सुत्ता प्रणुग्धायाभिहाणेण णेयव्वा । एता तिष्णि बावट्ठीप्रो छासीयं सुत्तसयं । एत्य तीसं असंजोगसुत्ता, सेसछपण्णसयं पत्तेग संजोगसुत्ताण भवति । इदाणि उग्घाताणुग्घातमीसगाभिहाणेणं संजोगसुत्ता भाणियव्वा । तेसिं इमो उच्चारणविहीजे भिक्खू उग्घायमासियं च पलिउंचियं च पालोए उग्घातमासियं च अणुग्घायदोमासियं च । एवं उग्घायमासियं अमुयंतेहिं अणुग्घायदोमासियादि वि भाणियव्वा । एवं चेव अणुग्धातमासिते उग्घायतो य दुगादिसंजोगा भाणियव्वा ।।६४२१॥ एत्थ इमं एगदुगादिपडिसेवणपगारदरिसणत्यं एगदुगादिसंजोगफलग्रागतककरणदरिसणत्थं च भण्णति एत्थ पडिसेवणाओ, एक्कगद्गतिगचउक्कपणएहि । दस दस पंचग एक्कग, अदुव अणेगाओ णेयाओ !।६४२२॥ "एत्थं" ति- अतिक्कते संजोगसुत्तसमूहे, अहवा - उग्घाताणुग्घातसंजोगे वा वश्वमाणे मासदुमामिएसु एगादिपडिसेवणप्रकारा भवंतीत्यर्थः । तत्थ उग्घातिएसु एक्कपडिसेवणाते पंचप्पगारा ते य सुत्तसिद्धा चेव, तेण पच्छद्धेण न गहिया, दुगसंजोगे दस, तिगसंजोगे दस, चउक्कसंजोगे पंच, पचगसंजोगे एक्को, एवं अणुग्घातेसु वि एते पत्तेगसंजोगा। 'इदाणि एतेसिं मीसगसंजोगो भण्णति -- एत्थ एक्कादि उग्घातिगसंजोगट्ठाणा पंच वि अणुग्घातियसंजोगेण पंचगेण गुणित्ता जहासंखं इमे जाता। पणुवीसं पण्णासा पणासा पणवीस पंच य, एवं उग्धातियाण एग-दु-ति-चउ-पंचसंजोगेसु अणुग्धातियाण य एक्कगजोगे जातं पणपण्णसयं । पुणो उग्धातियाण एग-दु-ति-नउ-पंचसंजोगा अगुग्घातियदुगसंजोगेहिं दसहिं गुणिया जहाखं इमे जाता पण्णासा। सतं, पुणो सतं, पुणो पणासा, दस य, एवं उग्घातिया. सव्वसंजोगा अणुग्घातियाण दुगर जोगेहि मिलिया तिणि सया दसुत्तरा भवंति । पुणो उग्धातियाण सव्वसंजोगा अणुग्यातियतिगसंजोगेहिं दसहिं गुणिया तहिं जहासंखं जाता पण्णासा, सतं, सतं, पण्णासा, दस य, एते वि सव्वे मिलिया दसुतरा तिण्णिसया भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy