SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३१४ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-१४ मझे गहिए जे सेसगा तु ते उभयतो भवे णेया। तेसिं पुव्वापुन्वं, सेसा य ततो कमेणं तु ॥२॥ विभासा - जत्थ सुत्तादिसंजोगेसु मंगेसु वा प्रादिल्ला सुत्ते भणिता तत्व रोसा कमेण प्रत्यतो पच्छा भाणियव्वा । अह सुत्ते अंतिल्ला पुवं भणिया तत्य अत्यतो प्रादिल्ला पुन्वं भागियया । ग्रह सुत्ते मझग्गहणं कयं तो प्रत्ययो संजोगा उभयो वि माणियव्वा । इमं ततियं सुत्तं छब्बीसतिभेदभिणं, तत्थ अंतिम पंचमसंजोगे सुत्तं इमं सुत्तण गहियं, जे आदिमविगप्पा ते वल्लिदिटुंतसामत्यो गेज्मा, जहा वल्लो अग्गे घेत्तु आघट्टिता सवा समूलमज्झा आघट्टिजइ एवं एतेणं अंतिमपंचगसंजोगसुत्तेण सम्वे मादिमा दुगादी संयोगा गहिया भवंति, प्रतोऽर्थमिदं सूत्रमारब्धं । तत्य इमे दसदुगसंजोगा, तं जहा - जे भिक्खू मासियं च दोमासियं च परिहारट्ठाणं पडिसेवित्ता पालोएन अपलिउंचियं पालोएमाणस्स मासियं च दोमासियं च पलिउंचियं पालोएमाणस्स दोमासियं तेमासियं च उच्चारेयब्वं । जे भिक्खू मासियं च तेमासियं च । जे भिक्खू मासियं च उम्मासियं च । ओ भिक्खू मासियं पंचमासियं च । एवं दो मासियं तेमासियं, चाउम्मासियं पंचमासियं च पेयव्वं, तेमासिए चाउम्मासिय पंचमासिया णेयव्वा, चाउम्मासिए पंचमासियं णेयव्वं, एते दस दुअसंजोगा, एवं तियसंजोगे दस, चउकसंजोगेण पंच, एगो पंचगसंजोगो ॥६४१६।। सो य इमो सुत्तेणेव गहितो -- जे भिक्खू बहुसो वि मासियं वा, बहुमो वि दोमासियं वा बहुसो वि तेमासियं वा बहुसो वि चाउम्मासियं वा बहुसो वि पंचमासियं वा एएसि परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय (बहुसो वि) आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा देजा। पलिउंचिय (बहुसो वि) आलोएमाणस्स दोमासियं का तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा ।।सू०॥१४॥ एवं चउत्थसुत्तं । इमा से णिज्जुत्ती जे भिक्खू बहुसो मासियाइ सुत्तं विभासियन्वं तु । दोमासिय तेमासिय, कयाइ एक्कुत्तरा बुडी ॥६४२०॥ बहुसो ति--त्रिप्रभृति बहुत्वं । किं पुण तं?, बहुसो पडिसेवितं मासियट्ठाणं ति वुत्तं भवति । "विभास" त्ति - व्याख्या, सा य कायचा, जहा बहु सगलसुत्ते तहा बहु संजोगसुते वीत्यर्थः । जहा मासिपढाणा बहुपडिसेवाते कया तहा दोमासियतेमासियट्ठाणा वि, एवं चउपंचमासिया वि दृढव्वा, एगुत्तरवुड्डीए तेसिं दुगादिसंजोगा गहिता, सुत्ते पुण पंचसंजोगो महिमो । जहा ततियसुत्ते अतिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy