SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६४१२-६४१६ ] विशतितम उद्देशकः ३१३ पच्छित्तण र उद्धितं पावं भवति तदा विसुद्धचरणो मुक्खं पावति । भविमुढचरणो पुण अप्पाणं __ संसारं, तेण कडति - नया यर्थः । संसारभावं वा प्रणाणं, तेण "कड्ढति" - पाकर्षतीत्यर्थः ।।६४१६॥ गिहत्या पुण - उद्धियढंडो गिहत्थो, असण-वसण-रहिओ दुही होति । सो च्चियऽणुद्धियदंडो, असण-वराण-भोगवं होति ॥६४१७॥ "असणं" भत्तं, "वत्थं' वसणं, तेसि णासाति । इंडिग्रो पुण तेसिं प्रभागी, अडंडियो पुण भोगी य भवति । जम्हा एवं साधूण पच्छित्तदंडो दिण्णो सुहो, तम्हा जो जेण सुज्झइ तस्स तं एगमणेगमासियं वा प्रणुरूवं दायव्वमिति ॥६४१७॥ जे भिक्खू मासियं वा दोमासिां वा तेमासियं वा चाउम्मासियं वा पंचमासियं दा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा - अपलिउंचिय आलोएमाणस्स नासियं वा दो मासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं पलिउंचिय पालोएणमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा तेण परंपलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥सू०॥१३॥ सूत्रे उच्चारिते शिष्याह कसिणारूषणा पढमे, बितिए बहुसो वि सेविता सरिसा । संजोगो पुण ततिए, तत्थंतिमसुत्त वल्लीव ॥६४१८॥ सिस्सो भणति - मासिगादिसु पंवसु मगलसुतगमेसु कसिणारूवणे ति जं सेवितं तं चेव सवं दिणं, न किंचि विज्झोसितं । आदिमा पंच वि सगलसुत्तगमा सगलसुतसामण्णमो एक्क सुत्तं भवति । "बितिय" त्ति-बहुसाभिषाणसामण्णतो पंच दि बहुससुत्ता बितियसुत्तं भवति, तत्थ य सरिसा. वराहा मासादी बहुपडिसेविता ते य झोसियसेसा पढमसुत्तसमा चेव दिण्णा । एवं एगदोसु सुत्तेसु इमो ततियसुत्तारंभो किमत्थं भण्णति ? प्राचार्याह-बहुवित्थरततियसुत्तप्पदरिसणत्थं, जतो भण्णति- "संजोगो पुण" पच्छद्धं । ग्रहवा - सुत्ते उच्चारिते सिस्साह “णणु मासदुमासादिया पुव्वाभिहिता किं पुणो भण्णति'' ?, प्राचार्याह - ण तुमं सत्ताभिप्पायं जाणसि - कसिणारुवणा पढमे, बितिए बहुसो वि सेविता सरिसा । संजोगो पुण ततिए, तत्यंतिमसुत्त वल्लीव ॥६४१६॥ कंठ्या पूर्ववत् जे अत्थतो संजोगसुत्ता भंगविकप्पा वा तेसि भाणियत्वे इमो विही आदिमसुत्ते भणिते, पढमे सेसा कमेण संजोगा। अंतिल्ले पुण भणिए, प्रातिल्ला अत्थो पुन्वं ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy