SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्र [ मूत्र-१२ ते सम्म विभज्जता तिणि आवडंति, मुल्लतो पुण अतुलमुल्ला भवंति । ताहें ते - विणिउत्तभंड भंडण, मा भंडह एत्थ एगो सट्ठीए । दो तीस तिणि पीसग, चउ पण्णर पंच बारसगा ॥६४०५॥ 'विणिउत्तभंडि" ति सभंडोवकरणे विभत्ते विक्रीत रासभणिमित्त भंडि उमारद्धा। असमत्था य समं अप्पणा विभातियं अण्णं कुसलमुवदिता, तेण य भपिता - "मा भंडह, अहं भे समं विभयामि, कहेहि किं को वहति ? कस्स कि मुल्लं ? ति। तेहिं कहियं - एत्थ एक्को रासभो सठुिमोल्लो, सट्टि च पलसते वहति, दो पत्तयं तीसमुल्ला तीसपलसत्तो वाहिणो, एवं तिण्णि वीसा, चत्तारि पण्णरसा. पंच बारसा एवं कहिए। तेण मुल्लसमा विभत्ता, एगस्स एगो सट्ठिमुल्लो दिण्णो, बितियवणियस्स तीसा दो, ततियस्स बीसा तिण्णि, चउत्थस्स पण्णरसमुल्ला चउरो, पंचमस्स पंच बारसमुल्ला। विसमवत्यूसु वि तेण सममुल्ला कया, ण य सो विभयंतो रागदोसिल्लो, ण य वणियाणं अत्थि हाणी ॥६४०५।। एयस्स इमो उवसंघारो कुसलबिभागसरिसओ, गुरू य साहू य होंति वणिया वा । रासभसमा य मासा, मोल्लं पुण रागदोसा तु ॥६४०६।। कंठ्या णवरं - "मुल्लं पुण रागदोसा उ" ति -जहा रासभदश्वगुणवुड्डिहाणीमो मुल्लस्स वुडिहाणी तहा भावे रागद्दोसवुड्ढीहाणीजनितपडिसेवणाहितो पच्छित्तस्स वुढिहाणी भवतीत्यर्थः । जतो तिम्व रागद्दोसाझवसाण सेवते मासट्ठाणे मासो चेव दिज्जति, मदभावस्स दोसु भासियट्ठाणेसु पण्णरस पण्णरस घेत्तुं मासो दिज्जइ, एवं तिसु दस दम घेतुं मासो दिज्जइ, च उसु पत्तेयं अट्ठमा राइंदिया घेत्तुं दिज्जंति, पंचसु छ छ घेत्तुं मासो दिज्जति, एवं सगलदुमासा चेत्ति सुत्ते वि बहुससुत्ते य कारणा अजयणपडिसेविणो रागादि. बुढिहाणीतो य उव उज्ज बहुवित्थरमणियव्वं । “२अद्धाणसेवितम्मि" त्ति-गीयत्थेण श्रद्धाणातिकारणे जं सेवितं अजयणाए तत्थ बहू मासा प्रावणो, एतेग एककसरा चेव आलोइदा तत्य गुरुणा राजयणसुद्धीणिमित्तं तस्सऽवणेसिं च प्रणवत्यणि धारणत्थं सव्वेसि मामाणं समविसमेण वा दिवसग्गहणेण दिवसो घेत्तं एक्को मासो दिण्णो। अगीयत्थो वि जो मंदणुभावो बहुमासे सेवित्ता तिव्वउझवसाणो वा हा दुटुकयादीहिं पालोइते, तेण णायं एस एक्केण चेव मासेण सुज्झति, तहावि प्रगीयस्था परिणाममो वा चितेज्ज - दोमासियादि प्रावण्णो हं कहं एक्केण मासेण सुज्झिस्सामि त्ति ताहे पच्चयकरण?ताए सुतवहारी सव्वसफलमासकरणत्थं सव्वेसु दिवसे घेत्तुं एक्कमासं दलाति । प्रागमववहारी पुण ण दो वि मासा सफला करेइ एक्कं वेव दलाति, बितियं मासं झोसेति, जो पुण तिव्वज्झवसाणे णिक्कारणपडिसेवी तस्स मासादिमावण्णस्स मासादि चेव पडिपुणं दिबति । एवं अगीयगीयत्थाण णिक्कारणे वा पृढो ।।६४०६॥ पायच्छिते दिण्णे सिस्सायरियाण पुच्छ्रुत्तरगाहा इमा - वीसुं दिण्णे पुच्छा, दि₹तो तत्थ डंडलइतेणं । डंडो रक्खा तेसिं, भयजणगो चेव सेसाणं ॥६४०७।। १ गा० ६४०० । २ गा० ६४०० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy