SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६४०५-६४११] विशतितम उद्देशक: ३११ दीसुं पृथक् पृच्छति-प्रगीतगीताणं णिक्कारणकारणे वा किं वि सरिसं पच्छित्तं दिण्णं ति?॥६४०।। एत्थ "'कोट्ठागारे" ति वयणं, अस्य व्याख्या - "दिटुंतो तत्थ दंडलइएणं" ति अस्य व्याख्या - डंडतिगं तु पुरतिगे, ठवितं पच्चंतपरनिवारोहे ! भत्तटुं तीसतीसं, कुंभग्गहमागमो जेत्तुं ॥६४०८|| सुणेहि चोदग - “एगस्स अहिवरण्णो पच्चंतियराया वियट्ठो । अहिवरण्णा तस्स पासण्णपुरेसु तिण्णि दंडा विसज्जिता, गच्छह पगराणि रवखह । एतेसु पत्तेयं णगरेसु तेसु पच्चंतिराइणो ते आगतु रोहिता । तेहि य रोहिएहि खीणभत्तेहिं, जे तेसु पुरेसु अहिवरणो कोद्वागारा तेहितो पत्तेयं धण्णस्स तीसं तीसं कुभा गहिया। तेहि य सो पच्चंतियरामो जितो। आगता रण्णो समीवं, कहितं, तुट्ठो राया। पुणो तेहिं कहियं-तुज्झ कज्जं करतेहिं धन्नं खइय । रण्णा चितियं-जइ एतेसिं डंडो ण कज्जति, तो मे पुणो पुणो उप्पण्णपयोणेहिं कोट्ठागारा विलुपिहिति, ण य एतेसि अण्णेसि च भयं भवति । तम्हा "२दंडो" पच्छद्ध, अस्य व्याख्या कामं ममेतं कज्जं, कतवित्तीएहि कीस भे गहितं । एस पमादो तुब्भं, दस दस कुंभे वहह दंडं ॥६४०६॥ सव्वं मम कज्ज तहावि कयवित्तीहिं कीस मे धण्णं गहियं ?, एस तुम्हं पमादो। तेसि प्रणवत्थपसंगणिवारणत्थं दंडं वत्तेति, देह मे घण्ण ति । एचं भणित्ता पुणो राया अणुग्गहं करेति, वोस वीस कुंभा तुन्भे मुक्का, दस दस कुभे छुन्भह कोट्ठागारे ॥६४०६॥ ___ "3रक्खा" त्ति तेहिं ते छूढा, चिंतियं च - "अम्हेहिं रण्णो कज्जं कयं, तहावि डंडिया, ण पुणो एवं करिस्सामो" । अण्णेसि पि भयं जायं, एस दिटुंतो। इमो उवसंहारो तित्थंकर रायाणो, जइणो दंडा य काय कोट्ठारा । असिवादि युग्गहा पुण, अजयपमादारुवण दंडो ॥६४१०॥ तित्थकरा रायत्थाणीया, साधू डंडत्थाणीया, छक्कायस्थाणीया कोट्ठागारा, विग्गहत्थाणीयाणि असिवादीणि । गीयत्यस्स प्रजयणाए प्रसंगवारणाणिमित्तं मासादीहिं बहुसो सेवितेहि तेहिं एक्को मासो दिजति, अगीयत्थस्स पुण प्रमादवारमाणिमित्तं दोहिं मासेहिं दुमासो दियो। अहवा - दो वि सफला काउं मासो चेव दंडो दिण्णो ॥६४१०॥ चोदगो भणइ - बहुएहि नि मासेहिं, एगो जति दिज्जती तु पच्छित्तं । एवं बहु सेवित्ता, एक्कसि विगडेमि चोदेति ॥६४११।। १ गा. ६४०० । २ गा० ६४०७ । ३ गा० ६४०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy