SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा - ६४००-६४०४ ] विशतितम उद्देशकः बहुसु एक्कदाणे, रागो दासो य एगदाणे उ । चोदग एवमगीए, गीयम्मि व अजत सेवम्मि || ६४०१ ॥ प्राचार्याह - रागो, एक्कसि जं सेवितं तं चैव पडणं एक्क देताण तम्मि भे प्रायरियो भणति - "चोदग एवमगीते" पच्छद्धं दिति एवं प्रगीयत्यस्स एवं दिज्जति । जं पुण बहुससुत्तेसु दाणं सेवति, तस्सेदं दिज्जति ।।६४०१ || भवति ? कम्हा अम्हे रागद्दोसी ? पुणो चोदगाह - पुग्वद्धं - "बहुए सु" त्ति, बहुससुत्ते मासियट्ठाणेसु वि बहुसो सेविएस एक्कदाणे द्वेषो भवति । सगलबहुससुत्ताणं विसमपडिसेवणासु समदाणपसाहणट्ठा इमो दिट्टंतो दिजतिजो जतिएण रोगो, पसमति तं देति भेसगं वेज्जा । एवागमसुतनाणी, तं देति विसुज्झते जेणं || ६४०२ || कंख्या ग्राचार्य एवाह, ""सुत्तं" त्ति अस्य व्याख्या वि यहु सुत्ते भणियं, सुत्तं विसमं ति मा भणसु एवं । संभवति ण सो हेतू, अत्ता जेणालियं बूया || ६४०३ ।। day जं प्रादिसत्तेसु पंचसु पडिसेवितं तं चैव भणियं, एयं जो गीयत्थो कारण अजयणाए आयरिश्रो भइ न वयं रागदोसिल्ला, जेण सुत्तं चैव फुडं समदाणं भणति । चोदगो त्ति चोदगो भणति, "जं तुमे भगति सुत्ते वृत्तं ति, तं चैव सुत्तं विसमं ति, जेण श्रादिपंचसगलसुत्ताणि पंच य बहुससुत्ताणि पुल्वायरविरुद्धाणि, जतो एतेसि दोण्ह वि पंचगसुत्ताणं विसमा पडिसेवणा समं दाणं" ति । आयरिश्रो भणइ - "चोदग! जे तुमं भणसि सुत्तं विसमं ति तं "मा" अस्य व्याख्या, मा भण एवं ति । सेसं कंठ । "वीतरागो हि सर्वज्ञः " श्लोकः ||६४०३|| पुणो सीसो भणइ भगवं ! णशु त्रिसमा पडिसेवणा वत्थू कहं वा विसमवत्थूसु सुद्धी समा उच्यते २०६ कामं विसमा वत्थू, तुल्ला सोहि तधावि खलु तेसिं । पंच वणि तिपंच खरा अतुल्लमुल्ला उ आहरणं || ६४०४ || , Jain Education International "काम" प्रणुमयत्थे, 'खलु' सद्दो इमं श्रवधारेति, विसमवत्थुपडि सेवणासु वि भवति चेव तुल्ला सुद्धी, सा यसमा चेव, समसुद्धिवसाहणत्थं दितो इमो, “४ गद्दर्भे" ति प्राय व्याख्या "पंचवणि" पच्छद्ध, जहा • पंच वणिया समभागसमाइत्ता ववहति, तेसि प्रण्णया कयाइ समुप्पण्णं जहा विरिचामो | सव्वम्मि विभत्ते खरा विभयामो त्ति, ते य "तिपंचक्खरा " - पण्णरस त्ति वुत्तं भवति, ते य बिसम भरवा विसममोल्ला || ६४०४|| - १ गा० ६४०० । २ गा० ६४०० । ३ गा० ६४०० । ४ गो० ६४०० । For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy