SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ सूत्र ३-७ दोमा सिपलिकुचियस्स कुंचितो दिदूंतो दिज्जति - कुचितो तावसो, फलाणं श्रट्टाए | तेण दीए सयं मत्रो मच्छो दिट्ठो । तेण सो ग्रप्पसागारियं एइत्ता खाइतो । तम्स वेण श्रणुचियाहारेण अजीरंतेणागाढं गेलपणं जातं । sa तेण वेज्जो तं पुच्छति किं ते खाइयं ? जो रोगो उप्पण्णो । तावसो भणाति - फलाई मोत्तु प्रष्णं ण किंचि खाइयं । ३०६ वेज्जो भणइ – “कंदादीहिं णिक्कसातियं ते सरीरं, घयं पिवाहि त्ति । तेण पीयं सुठुतरं गिलाणीभूतो । पुणो पुच्छिग्रो, वेज्जेण भणियं - "सम्मं कहेहि" । कहितं तेण - मच्छो मे खाइतो । वेज्जेण संसोहण-वमण- विरेयणकिरियाहि णिक्कसात्ता लद्धी को । इमो उवण - जो पलिउंचति तस्स पच्छित किरिया णो सक्केति सुद्धं काउं सम्म पुग प्रतियाररोगं आलोए तो तस्स पच्छिते सुहकिरिया काउं सक्केति ॥ ६३६६॥ जे भिक्खू तेमासि पडिहारट्टाणं पडिसेवित्ता आलोएज्जा पलिङ चिय आलोएमाणस्स तेमासिय पलिउ चिय लोएमाणस्स चउमासियं ||सू०||३|| त्रापि मासिकव्याख्या एव, नवरं - त्रिभिर्मासं निष्पन्नं त्रैमासिकं, पलिउ चिए चउत्थो मासो गुरुप्रो दिज्जति । पलिउंचगे य इमो 'सल्लदितो कज्जति । दो रायाणो संगामं संगामेंति । तस्स एक्स्स रण्णो एक्को मणूस सूरतणेण प्रतीववल्लभो । सो य बहूहिं सल्लेहिं सल्लियो । ते तस्स सल्लाई वेज्जो प्रवणेति, वणिज्ज्ञमाणेहिं प्रतीव दुक्खविज्जइ, एकम्मि से अंगे सल्लो विज्जमाणो तेण विहितो वेज्जस्स दुक्खाविज्जिहामि त्ति । सो य तेण सल्लेण विवट्टमाणेण बलं णो गिण्हति दुब्बलो भवति, पुणो तेण पुच्छिलमाणेण णिबंधे कहितं णीणिग्रो सल्लो, पच्छा बलवं जातो । एत्थ वि उवण पूर्ववत् । जे भिक्खु चाउम्मासयं परिहारट्ठाणं पडिसेवेत्ता आलोएज्जा पलिउंचिय लोएमाणस्स चाउमा सियं पलिउ चिय आलोएमाणस्स पंचमासिगं || सू० ॥४॥ अत्रापि तदेव व्याख्यानं, णवरं पलिउंचणा गिप्फण्णो पंचमो गुरुप्रमासो दिज्जति । इलाकादितो- दो मालाकारा कोमुदिवारे पुप्फाणि बहूणि उवणित्ता गत्ता विहीए उवट्ठिता । तत्थेगेण कयगेसु उवट्टितेसु पागडा कया, तेहि गाउं तेसि मोल्लं दिण्णं, बहू य लाभो लद्धो । जेण पुण ण कयाणि पागडाणि, तस्स न कोइ कयगो अल्लीणो, ते तत्थेव विट्ठा, ण य लाभो लद्धो । एवं जो मूलगुणउत्तरगुणावराहा ण पागडेति सो पच्छित्तं व्वाणलाभं चण लभति । I १ गा० ६३६६ । २ ० ६३६६ । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy