SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६३६६] विंशतितम उद्देशकः जे भिक्खू पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्म पंचमासियं पलिचिय आलोएमाणस्स छम्मासियं ॥सू०॥५॥ तथैव व्याख्यानं, गाणतं इमं - पलिउंचितिए छट्टो मासो गुरुमो रिजति । इमो य से 'मेहदिटुंतो दिज्जति - चत्तारि मेह गाहा - गजित्ता णामेगे णो वासित्ता, चउभंगा कायव्वा, एवं तुम नि पालोएमि त्ति गजिता णिसजकरणं वंदणदाणण उज्जमित्ता पालोवे उमाढतो णो अवराहपाणियं मंचसि, जम्हा पलिउचणं करेसि, तम्हा मा विफलं गजितं करेहि, सम्म मालोएहि ति । “२तिगट्टाणे' त्ति अस्य व्याख्या - पलिउंचिए प्राउट्टे समाणे सुतववहारी पुणो तिण्णि वारा मालोयाविति, जइ पुणो तिहिं वारराहिं सरिसं पालोतियं तो जाणति - "एस सम्म प्रारट्रो, जं से दायव्वं तं देति"। अह विसरिसं तो भांति --अण्णत्व सोहि करेहि, जहं तव सक्के मि एरिसियाए अणिच्छियपालोयणाए सम्भावं प्रयागंतो सोहि काउं । अहवा सीसो पुच्छति - "एते मासादि छम्मासंता पायच्छित्तठाणा कुप्रो पत्ता ?" __ प्राचार्याह- “तिगट्ठाणे" ति, उग्गप्पादणे सणासु जं अकप्पपडिसेवणाए प्रणायारकरणं तेण एते मासादिछम्मासता पायच्छित्तट्ठाणा पत्ता इति । अहवा - णामाइतिगाणायारेहितो । अहवा - आहारउवाहिसेज्जा अकप्पिएहितो। इदाणि छम्मासियसुत्तस्स अतिदेसकरणं इमं- जम्हा पंचमासिए पलिउंचिए छम्मासा दिट्टा, तेसु पारोवणं विहाणं जं, तं चेव छम्मालपडिसेवणाए वि, तम्हा छम्मासियसुत्तं ण पति, अतिसं करेति । तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ||२०||६|| "ते"'' ति तस्स पंचमासियस्स पुरप्रो छम्मासियं भवति, तम्मि पडिसेविए आलोयणाकाले जति अपलिउंचियं पालोएति तो छम्मासितं, पलिउंचियं पालोइए वि ते वेव छम्मासा, जहा मासादिसु पलिउंचिए य मायाणिप्फण्णो गुरुप्रो मासो पावत्तीयो अहिगो दिज्जइ तहा छम्मासावत्तीए भवतीत्यर्थः । कम्हा ? उच्यते - जम्हा जियकप्पो इमो। जस्स तित्थकरस्स जं उक्कोस्सं तवकरणं तस्स तित्थे तमेव उक्कोसं पच्छित्तदाणं सेससाधूणं भवति । सत्तिजुत्तेण वि परतो तवो ण कायव्वो, प्रासायणभया, चरिमतित्थकरस्स य अम्ह सव्वुक्कोसा छम्मासिया तवभूमी सूत्रखंड गतं । जे भिक्खू बहुसो वि मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचियं आलोएमाणस्स मासियं पलिउंचिय आलोएमाणस्स दोमासियं ॥सू०||७|| १ गा० ६३६६ । । गा० ६३६६ । ३ चूगिकृता त्वेदं पश्चिमसूत्रांशत्वेन गृहीतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy