SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ विशतितम उद्देशक: स्यान्मतिः - "कि तिष्णं प्रालोयणाणं भारतो माई णोवलग्मति तो (जम्रो ) तिष्णिवारा घालोया माध्यगाथा ६३९५-६३६६ ] विज्जति ? आचार्य ग्रह - एग-दुवारा सुद्धि स्पष्टां न उबलब्भति मायीति, तहावि फुडतर उवलद्धिनिमित्तं तिनि वारा मालोयाविज्जति पुव्वं च मायाणिफणं मासगुरुं दिज्जति ति । एत्थ इमोदितो ""तिष्णि दंडिएण जहा" ग्रस्य व्याख्या अप्पत्ती विसरिस - णिवेयणे दंड पच्छ ववहारो । इति लोउत्तरियम्मि वि, कुंचितभावं तु दंडेति ॥ ६३६७॥ - प्रर्थस्य उत्पत्तिरर्थी व्यवहारादुत्पद्यत इति श्रट्टुप्पती ववहारो भगति - जहा कोइ पुरिसो प्रण्णातितो रायकरणं उद्वितो णिवेदेति श्रहं देवदत्तेण अण्णातितो, ताहे करण (पई) पुच्छति - कहं तुझं कलहो समुट्टितो?, ताहे सो कहेति । कहिए करणपती भणति - पुणो कहेहि, कहिए पुण ततियवारा कहाविज्जइ, जति तिसु वि सरिसं तो जाणति सब्भावो कहिप्रो, ग्रह विसरिसं तो जाणति करणपती एस पलिउंचियं कहेइ त्ति । कीस राजकुले मुसावायं भणति ? प्रतारेति त्ति पुव्वं डंडिज्जति, पच्छा जइ ववहारे जियति तो पुणो डंडिज्जइ । एवं सो मायावी वि डडोवहतो कीरति । इय एवं लोउत्तरे विभ्रम्ह तिणि वारा श्रालोयावेत्ता जइ पलिउंची कीस मायं करेहि त्ति तो माया पच्चग्रो मासगुरू दिजति पुषं पुणो वि से पच्छा जं श्रावण्णो तं दिज्जति, एवं चेत्र सो सुज्झति णत्यि से प्रष्णो सोधणप्पगारो इति ।। ६३६७।। अह आगमववहारी पच्चक्खणाणपच्चयतो पलिउंचियं प्रपलिउंचियं वा जाणति । जे पुत्र सुतववहारी, ते कहं दुरवलक्खं सुभं पलिउंचियभावं अंतोगत जाणंति ? ग्रत उच्यतेआगारेहि सरेहि य, पुत्रावरवाहयाहि य गिराहिं । नाउं कुंचितभावं, परोक्खणाणी ववहति ||६३६८ ॥ ३०५ प्रालोयगस्स प्रागारो ण संविग्गभावोवदसगो, सरोवि से श्रव्वत्तमविट्टो खूभियगग्गरो, पुव्वावर वाहताय गिरा । झालोयंती भणाति श्रयिं मे जयणाए पडिसेवियं, ण य तियपरियहं काउं तं गहियं ति एवमादिकारणेहिं कुंचियभावं जाउं पच्छा प्रालोय गेण य प्रालोतिते फुडीकए । एवं परोक्खणाणी ववहारं ववहति ||६३६८|| जे भिक्खू दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा लोएमाणस्स दोमासिय पलिउंचिय पलिउंचिय आलोएमाणस्स तेमासियं || सू०||२॥ दोमासादिपलिउं चितेसु जहक्कभं इमे दिट्ठता अस्य व्याख्या - द्वाभ्यां मासाभ्यां निष्पन्नं दोमासिय, सेसं जहा मासियसुते । णवरं - इमो बिसेसो, पलिउचिते ततिम्रो गुरुमासो दिज्जति । कुंचित सल्ले मालागारे मेहे पलिकुंचिते तिगट्ठाणा | पंचगमा णेयव्दा, बहूहि उक्खड्डमड्डाहिं || ६३६६॥ १ गा० ६३६६ । २ प्रच्चंत विपट्टो = श्रव्यक्तमविस्पष्टः । पुनः पुनरित्यथः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy