SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३०४ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-१ एते पञ्चक्खववहारी वुत्ता - सेसा जे ते इमे सुयववहारी कप्प-पकप्पा तु सुते, आलोयाति ते उ तिक्खुत्तो। सरिसत्थेऽपलिउंची, विसरिस पडिकुंचितं जाणे ॥६३६५॥ "कप्पो" ति दसाकप्पववहारा, "पकप्पो' ति णिसीहं, तुशब्दान्महाकप्पसुत्तं महाणिसीह णिज्जुत्तीपेढियधरा य, एवमादि सव्वे सुयववहारिणो। ते य सुयववहारी एगवारालोइए पलिउचिते अपलिउंचिए वा विसेसं ण याणंति, तेण कारणेण "तिक्खुत्तो" त्ति णियमा तिणि वारे मालोयाति । एक्कवारा भणाति- "ण सुठु मए अवधारिय," "णिहावसंगो"। ततियवाराए भणाति "अणुव उत्तेण किंचि णो अवधारियं, पुणो पालोएहि" । जति तिहि वाराहि सरिसं चेव पालोतियं तो णायव्वं अपलिउंची । ग्रह विसरिसं वुल्लुवतो य पालोएति तो पलिउंचियं जाणियव्वं ॥६३६५॥ तत्थ जो पलिउंची सो इमेण अस्सदिटुंतेण चोएयवो आसेण य दिढतो, चउविहा तिण्णि दंडिएण जहा । सद्धस्स होति मासो, पलिउंचिते तं चिमं चऽन्नं ॥६३६६॥ दव्वादिचउविहपडिसेवणापलिउंची मागमसुयववहारादीहिं भाणियव्यो। सुणेहि अज्जो ! उदाहरणं, जहा- एक्कस्स रण्णो आसो सव्वलक्खणजुत्तो धावण-पवणसमत्थो, तस्स पासस्स गुणेण अजेयो सो राया । सामंतराइणो य सव्वे अज्जो आणावेति । ताहे सामंतरायाणो अप्पप्पणो सभासु भणेति - अत्थि कोइ एरिसो पुरिसो, जोतं हरित्ता आणेति ? सव्वेहि भणियं - सो पुरिसपंजरत्यो चिट्ठति, गच्छति वा, ण सक्कति हाउं । एगस्स रण्णो एगेण पुरिसेण भणियं - जइ सो मारेयव्वो तो मारेमि त्ति ।। ताहे रण्णा भणियं - "मा अहं तस्स वा भवतु, वावादेहि" ति । तो तत्थ गतो सो। तेण य छण्णपदेसट्टितेण पडिक्करूव धणुहकंडस्स अंते क्षुद्रकीकंटकं लाएता विद्धो प्रासो, तं इसिया कंडग आहणित्ता पडियं, क्षुद्रकीकंटकोवि ग्राससरीरमणुपविट्ठो, सो पभूअजवजोगासणं चरंतो वि तेण अव्वत्तसल्लेण वाहिज्जमाणो परिहाइउमाढत्तो। ताहे वेज्जस्स अक्खातो, वेज्जेण दिट्ठो, भणियं च - णत्यि से कोति धाउबिसंवादरोगो, अस्थि से कोइ अव्वत्तसल्लो। ताहे वेज्जेण जमगसमगं पुरिसेहिं कद्दमेण प्रालिपावियो सो पासो, सो सल्लपएसो अति उण्हत्तणतो पढमं सुक्को, तं फाडेत्ता अवणीनो क्षुद्रकीकटकसल्लो, सो य पण्णत्तो। बितिको एवं अणुद्धरियसल्लो मतो। इदाणि उवसंहारो-जहा सो पासो अणुद्धरियसल्लो बलं गा गेण्हइ, असमत्थो य जुद्धे मतो य, एवं तुम पि ससल्लो करेंतो किरियकलावं संजमड्ढिं णो करेसि, ण य कम्मणो जयं करेसि, अजए य कम्मणो अणेगाणि जम्मणभरणाणि पाविहिसि, गो य मोक्खत्थं साहेहिसि, तम्हा सव्वं सम्म पालोएहिति । अहवा च उम्विहा आलोवगा- अपलि उचिए पलिउचियं - एतेसि च उण्हं भगाणं पढमततिये सुद्धभावस्स मासमावन्नस्स मासो चेव पच्छित्त, बितियच उत्थेसु माइणा तं च प्रावणमासियं इमं च अण्णं मासग्ररु मायागिप्फ मासियं ॥६३९६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy