SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ विंशतितम उद्देशक: तत्थ आवस्सए ताव इमेण विहिणा परिक्खिज्जइ - माष्यगाथा ६३४०-६३४८ ] हा हियविवरी, सति च बले पुव्वगतें चोदेति । अप्पणए चोदेती, न ममं ति इहं सुहं वसितुं ॥ ६३४५॥ होणं गाम काउस्सग्ग सुत्ताणि दरकड्डिताणि करेत्ता भण्णेहिं साधुहि चिरवीसट्ठेहि वोसिरइ, अधिकं नाम काउसम्मसुताणि श्रतितुरितं क ेता प्रणुपेहणट्टाए पुत्रमेव वोसिरइ, उस्सारिए वि रायणिएणं पच्छा उस्सा रेति, विवरीए त्ति पानोसियका उस्सग्गा पभातिए जहा करेति, पभाइए वि पादोसिए जं करेति । ग्रहवा- सूरे अत्यमिते चेव णिव्वाघ ते सह श्रायरिएण सव्वसाहूहि पडिक्कमियव्वं, श्रह प्रायरिया सड्ढा तिधम्मकहा वाघातो होज्ज तो बालवुड्ढगिलाणश्रसहु णिसेज्जघरं च मोत्तुं सेसा सुत्तत्थकरणटुता का उस्तग्गेण ठायंति, जे सति बले पुव्वं काउस्सग्गे गोट्ठति थेरा तेसु श्रप्पणाए चोदेंति, जो पुण परिक्खिज्जइ सो ण चोइज्जइ पमादेतो । ताहे जइ सो एवं च सति "सुठु जं मे ण पडिचोदेति, सुई अच्छामि सो पंजरभग्गो णायव्वो ण पडिच्छित्त्रो ||६३४५ ।। - ग्रहणमंते ण पचोदेति त्ति काउं" "संविग्गो सिक्खं मग्गति" पच्छद्ध अस्य व्याख्या - जो पुण चोइज्जतो, दट्टूण ततो नियत्तती ठाणा । भणति अहं भे चत्तो, चोदेह ममं पि सीदंतं ॥ ६३४६ ॥ जति पुण सो भणति जेसुठाणेसु श्रहं पपादेमि तेसु चेत्र ठाणेसु अप्पणी सीसा पमादेमाणा पडिचोइज्जति, अहं तु ण पडिचोदजामि "अणाहोऽहं”- परिचतो, ताहे संविग्गविहारं इच्छतो प्रासेवणभिक्सं मग्गंतो अप्पणी चेव ततो ठाणाश्रो नियत्तति, अहवा - छिण्णमुत्तावलिपगासाणि मंसूणि विणिमुपमाणे प्रायरियाणं पादेसु पडिप्रो भणाति - मा मं सरणमुवगयं पडिच्चयह, ममं पि सीदंतं चोएह ॥ ६३४६ ।। एसा ताव प्रावस्तयं पडुच्च, परिक्खा गता । इदाणि सज्झाय-पडिलेहण भुजण-भासदारा पडुच्च परिक्खा भण्णति पडिले हणसज्झाए, एमेव य हीण अहिय विवरीए । दोसेहि वा विभुंजति, गारत्थियढडूरा भासा || ६३४७॥ पडिले हणकालतो हीणं श्रहिय वा करेंति ग्रहवा - खोडगादीहं हीणं श्रहियं वा करेति विवरीगं नाम मुहपोत्तियादी पडिले हेति, ग्रहवा पर रयहरणं त्ति पच्छिम पडिलेहेति, अवरण्हे पढमं अप्पणी - पडिलेहेत्ता सेहगिलाणपरिणि पच्छा प्रायरियस्स एवं वा विवरीयं । सञ्झाए वि होणं - प्रणागताए कालवे नए कालस्स पडिक्कमति, श्रहियं प्रतिच्छिताए कालवेलाए कालस्स पडिक्कमति, वंदनातिकिरिय हीणातिरित करेइ, विवरीयं पोरिसिपाढं उग्वाडकालियपोरिसीए परियट्टेति वा विवरीयं करेइ, सत्तविहश्रालोवगविहोते ण भुंजति, कार्यसिगालक्खतियादिदोमेहिं वा भुंजति, सुरसरादिदो रोहिं वा भुजति, सावज्जादि भासा वा भासति एतेसु चोदणा तहेव भाणियन्त्रा जहा आवस्सए भणिता ।। ६३४७ ।। - साणि तिणि दाराणि एगगाहाए वक्खाणेति - थंडिल्लसमायारी, हावेति तरंतगं न पडिजग्गे । मणि भिक्खण हिंडर, असणादी व पेल्लेति ॥ ६३४८ || गा० ६३४४ । २ गा० आलोकादिविधिना सूत्रोक्तेन न भुंक्ते । Jain Education International. २६१ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy