SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २६२ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१ थंडिल्ले पादपमज्जणा डगलगहणा दिसालोगादिसामायारिं परिहावेति, गिलाणं ण पडिजग्गड, गिलाणस्स वा खेलमल्लादि वेयावच्चं ण करेति, भिवखं ण हिंडइ, दरहिंडतो वा सण्णियट्टइ, कोटलेण वा उप्पाएति, अणेसणाए वा गेहति ॥६३४८।। तस्स पुण इमानो ठाणाप्रो आगभो होज्ज - जयमाणपरिहवेंते, आगमणं तस्स दोहि ठाणेहिं । पंजरभग्गअभिमुहे, आवासयमादि आयरिए ॥६३४६॥ ___ सो जयमाण साधूण मूलाग्रो प्रागमो होज्ज, परिहवेंताण वा मूलामो प्रागप्रो होज्ज, परिहविता नाम पासत्थादी, तत्थ जो जयमाणगाणं मूलातो पागतो सो णाणदंसणट्टाए वा प्रागतो, पंजरभग्गो वा प्रागतो। जो पुण परिहवेंताण मूलातो पागतो सो चरित्तट्टाए उज्जमिउकामो । प्रहवा - प्रज्जमिउकामो विणाणदंसणट्ठाए । अहवा - जो जयमाणेहिंतो पागमो सो पंजरभग्गो, जो पुण परिहवेंतेहितो प्रागतो सो पंज राभिमुहो । एतेसु दोसु वि प्रागएसु प्रायरिएण प्रावस्सयादिपरिच्छा कायव्वा ॥६३४६।। आह पंजर इति कोऽर्थः ? अतः उच्यते - पणगादि संगहो होति पंजरो जाय सारणऽण्णोण्णे । पच्छित्तचमढणादी, णिवारणा सउणिदिटुंतो ॥६३५०॥ पायरियो उवज्झातो पवत्ती थेरो गणावच्छेतितो एतेहिं पंचहि परिग्गहितो गच्छो पंजरो भण्णति, पादिग्गहणाप्रो भिवखु-वसह-वुड्ड-खुडगा य घेप्पंति । अहवा - जं पायरियादी परोप्परं चोदेंति मितं मधुरं सोवालभं वा खरफरुसादीहिं वा चमढेत्ता पच्छित्तदाणेण य असामायारीमो णियत्ति ति एसो वा पंजरो। पंजरभग्गो पुण एवं चेव असहतो गच्छप्रो णोति । "गच्छम्मि केई पुरिसा कारग गाहा कंठा । "जह सउण पंजरे दुक्खं अच्छति तहा" ~ एत्थ सउणदिटुंतो कजति - जहा पंजरत्थस्स सउणस्स सलागादीहं सच्छंदगमण णिवारिजति एवं प्रारियादि पुरिसगच्छपंजरे सारणसलागादियं सामायारि उम्मग्गगमणं णिवारिबति । एत्थ जे संविग्गाणं मूलामो णाणदसणढाए पागता, जे य परिहतेण मूलाग्रो आगया चरित्तट्ठा एते संगेण्हियव्वा। जे पुण पंजरभग्गा गाणदंसणढाए पागता, जे परिहवेंताण मूलागो गाणदंराणट्टाए मागया, एते न संगिहियव्वा ॥६३५०॥ एत्थ जे संगिव्हियव्वा ते एगो वा होज, अणेगा वा। जतो भणति - ते 'पुण एगमणेगाणेगाणं सारणं जहा कप्पे । उवसंपद प्राउट्टे, अविउट्टे अण्णहिं गच्छे ॥६३५१।। तत्थ जे अणेगा तेसिं सोदंताणं सारणा जहा कप्पे भणिता "उबदेसो सारणा चेव ततिता पडिसारणा" इत्यादि, 'घट्टिज्जतं वत्थं प्रतिरुवणकुंकुमसिली जता" इत्यादि। जो पुण एगो सो असामायारिं करेंतो चोदितो जइ पाउट्टितो तस्स उवसंपदा भवति, प्रविउ?" त्ति - जति ण प्रा उट्टितो, भण्णति 'अण्णहि गच्छे" ति ।।६३५१॥ एसा आगयाणं परिच्छा गता। १ "जे पुण' इति चूर्णी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy