________________
२९.
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१
जो एगागि गुरु मोत्तुं प्रागमो, गिलाणं वा मोत्त, अधिकरणं वा काउं प्रागमो, एतेसु सीसम्स पडिच्छगस्स पडिच्छमाणस्स य प्रायरियस्स तिण्हवि चउगुरुगा। जेण अण्णे सेसा अपरिणय अप्पाहार थेर बहुरोग मंदधम्मा य-एतेसु जइ सीसो प्रागो चउगुरुगा, ग्रह पडिच्छतो तो चउलहुगा, गुरुस्स भयणा । “सरिसं व" ति जइ सीसं मेहति तो चउगुरुगा, पडिच्छगे चउलहगा. ॥६६३६॥
अहवा पाहुडे इमं -
सीसपडिच्छे पाहुड, छेदो राईदियाणि पंचेव ।
पायरियस्स उ गुरुगा, दो चेव पडिच्छमाणस्स ॥६३४०॥ सीसस्स पडिच्छगस्स वा अहिकरणं काउं अण्णगच्छे संवसंतस्स पंवराइदिन छेदो भवति, पुरुस्स पडिच्छमाणस्स चउगुरुगा । एते पढमभंगे णिग्गम-दोसा भणिता, प्रागमो वि से असुद्धो भवति, वइयादिसु पडिवज्जतो प्रागतो तत्थ वि पच्छित्तं वत्तव्वं ॥६३४०।। एस पढमभंगो गतो, बितियभंगो वि एरिसो चेव, णवरं पागमो सुद्धो।। इमे उक्कमेण ततिय-चउत्थभंगा -
एतद्दोसविमुक्कं, वतियादी अपडिबद्धमायायं ।
दाऊण व पच्छित्तं, पडिबद्धं वी पडिच्छेज्जा ॥६३४१॥
इमो चउत्थो भंगो। एतेसु जे प्रधिकरणादी णिग्गमदोसा तेसु वज्जितो आगमणदोसेसु न वइयादिसु अपडिबज्झतमागप्रो जो, एस चउत्थभंगिल्लो सुद्धो।
___ ततियभगे जिनमदोसेसु सुद्धो प्रागमणदोसेसु वइयादिसु जो पडिबज्झतो पागनो तं ण पडिम्छति । प्रववादतो वा तस्स पच्छित्तं दाउं पडिच्छंति, ण दोषेत्यर्थः ॥६३४१।।
सुद्धं पडिच्छिऊणं, अपरिछिण्णे लहुग तिणि दिवसाई ।
सीसे आयरिए वा, पारिच्छा तत्थिमा होति ॥६३४२।। यथोक्तदोषरहितं सुद्धं पडिच्छित्ता तिणि दिवसाणि परिविवयवो-कि धम्मसहितो ण व ति, जहण परिक्खंति तो चउलहुगा, अण्णायरियाभिप्रायेण वा मासलहुं । सा पुण परिक्खा उभयो पि भवति ।।६३४२।। एत्थ पढमं ताव तस्स परिक्खा भण्णति -
आवासग सज्झाए, पडिलेहण भुंजणे य भासाए । वीयारे गेलन्ने, भिक्खग्गहणे परिच्छति ।।६३४३।। केई पुव्वणिसिद्धा, केई सारेंति तं न सारेंति ।
संविग्गो सिक्ख मग्गति, मुत्तावलिमो अणाहोऽहं ॥६३४४॥ केइ ति साहू भवराहपदा वा संबज्झति, तस्स उवसंपदकालापों पुवणिसिद्धा “प्रज्जो ! इमं इम चन कायव्वं", जत्थ जड पमादेति ते सारिज्जति त्ति वुत्तं भवति, णो उवसंपज्जमाणं तेसु णिसिद्धपदेसु वद्रमाणं सारेंति ॥६३४४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org