SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ६३३०- ६३३६ ] विशतितम उद्देशक: - प्रणुबद्धवेरो भणाति - येवं वा बहुं वा प्रसंखडं काउं जहा सुलगा पाणा वा परोप्परं तक्खणादेव - एककमायणे भुजति एवं तत्थ संजया वि, णवरं मिच्छादुक्कडं दाविज्जति । भ्रम्हे उण सबकेमो हियत्येमं सल्लेगं तेहिं समं समुद्दिसिउं । एवं भागम्रो प्रबद्धवेरो भणाति । जो सच्छंदो सो भणाति -सण्णाभूमि पिएगाजियस्स गंतुं ण देति, नियमा संघाडसहिएहि गंतव्यं । तं श्रसहमाणो प्रागश्रो हं । एते अधिकरणादिए पदे प्रायरितो सोउं परिच्चयइ, न संगृण्हातीत्यर्थः ।।६३३३॥ ग्रधिकरणादिहिं पदेहिं आगयस्स इमं पच्छित्तं - समणऽधिकरणे पडिणीय लुद्ध अणुबद्धवेरे चउगुरुगा । सेसाण होंति लहुगा, एमेव पडिच्यमाणस्स || ६३३४॥ जो समगेहि सममधिकरणं काउं प्रागतो, जो य भणाति तत्थ मे पडिणीतो साहू, जो य लुद्धो, जो अणुबद्धवेरो, एतेसु चउमु उगुरुगा, सेसेसु छसु गिहिश्रकिरणे य चउलहुगा । जो य प्रायरिभ्रो एते पडिन्छति तस्प वि एवं चेत्र पच्छित्ता ॥ ६३३४ ॥ ग्रहवा - जे एते दोसा वृत्ता एतेसि एक्केण वि णागग्रो होज्ज । इमेहिं दोसेहिं प्रागो होज्ज - हवा गेऽपरिणते, अप्पाहारे य थेरए । गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे || ६३३५॥ एस सोलसमे व्याख्यातो, तथापि इहोच्यते - एक्कल्लं मोत्तूर्णं वत्थादिकप्पिएहि सहितं वा । सो उ परिसा व थेरा, अहऽण्ण सेहादि वट्टावे ||६३३६|| श्रायरियं गागि मोतुं ण गंतव्वं, प्रसणवत्थादिकप्पिया सेहसहियं च मोत्तुं ण गंतव्वं । "अप्पाहारो" नाम जो प्रायरियो संकियसुतत्था, तं चैव पुच्छिउं वायणं देति, तारिसं वि मोत्तुं ण गंतव्वं । "थेरं " ति प्रजंगमं गुरु, परिसा वा से थेरा, तेसिं सेहाण थेराण य श्रहं चेव वट्टावगो ग्रासि ।। ६३३६ ।। तत्थ गिलाणो एगो, जप्पसरीरो तु होति बहुरोगी | द्विम्मा गुरु आणं, न करेंति ममं पमोत्तूर्णं || ६३३७॥ तत्थ वा गच्छे एगो जररादिणा गिलाणो, तस्स श्रहं चैव वट्टावगो प्रासी । बहूहि साहारणरोगेहि जप्पसरीरो भणति तस्सवि श्रहं चेव वट्टावगो प्रासी । मंदधम्मा गुरु भ्राणं न करेंति मम पुण एगस्स करेंति । संजय गिहीहि वा सह अधिकरणं काउं भागतो, गुरुस्स वा केणइ सह ग्रहिकरणं वट्टति ।। ६३३७॥ एतारिसं विउसज्ज, विप्पवासो ण कप्पती । सीसप डिच्छारिए, पायच्छित्तं विहिज्जती ॥ ६३३८|| पुवद्धं कंठं । एरिस मोत्तुं जइ सीसो आगनो पच्छिमो वा, जो य पडिच्छर प्रायरियो तेसि इमं पच्छितं ॥ ६३३८ ॥ एगो गिलाणपाहुड, तिन्ह वि गुरुगा उ सीसगादीणं । सेसे सीसे गुरुगा, लहुय पडिच्छे गुरू सरिसं ||६३३६|| २८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy