SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८८ सभाष्य- चूर्णिके निशीथ सूत्रे "जोगे पडिणीए " त्ति दो दारे जुगवं वक्खाणेति एगंतरणिब्विगती, जोगो पच्चत्थिको त्र तहि साहू | चुक्कखलितेसु गेहति छिट्टाणि कहेति तं गुरुणं ॥ ६३३०|| पुच्छि भणाति तस्स प्रायरियम्स एंगंतरउवासेण जोगी वुज्झइ. एगंतर आयंबिलेण वा, जोगवा हिस्स वा ते प्रायरिया विगति ण विसज्जति, एवमादि कल्वडो जोगो त्ति तेण श्रागयो । पुच्छिप्रां वा भणे - तम्मि गच्छे एगो साधू मम " पच्चत्थिगो" त्ति - पडिणीम्रो । कहं चि सामाया रिजोगे चुक्केति, वीरुरिए खलिए वि दुष्पडिलेहादिके गेण्हति श्रच्चत्थं खरंटेति, चुक्कखलिताणि वा भवराहपदच्छिद्दाणि गेण्हति सेय गुरूणं कहेति, पच्छा ते गुरुवो मे खरिटेति । ग्रहवा - प्रणाभोगा चुक्कखलिताणि भण्णंति, जं पुत्र ब्राभोगम्रो प्रसामायारि करेइ तं छिद्दं भणति ॥ ६३३० ।। दाणि "थद्ध-लुद्ध" दो वि भण्णति - - - चकमणादी उट्टण, कडिगहणे झाओ णत्थि थद्धवं । उक्कोस सयं भुंजति, देत गेसिं तु लुद्ध वं ॥ ६३३१ ॥ प्रायरिया जइ वि चकमणं करेंति तहावि प्रब्भुट्टे यव्वा प्रदिग्गहणातो जइ वि काश्यभूमि गच्छति श्रागच्छति वा, एवमादि तत्थ श्रब्भुट्टंताणं श्रम्ह कडीम्रो वाएण गहिताश्रो, प्रभुद्वाणपलिमयेण यह सभा तत्थ ण सरति । श्रह ण न्युमो तो पच्छितं देति खरंटेति वा, एवं थद्धो भणाति । जो लुद्धो सो भणाति जं उक्कसयं किंचि वि सिद्दिणिलडुगादि लब्भति तं श्रपणा भुजति, अण्णांसि वा बाल-वुड दुब्बल - पाहुणगाण वा देति, अम्हे ण लब्भामो, लुद्धो एवं भणाति ।।६३३१।। - "द्धिम्म ग्रलसे" दो वि जुगवं भणाति १ भसितः । आवासियमज्जणया, अकरण अति उग्गडंड विद्धम्मे । बालादट्ठा दीहा, भिक्खाऽलसियो य उन्भामं ॥ ६३३२ || जो णिद्धमो सो पुच्छिश्रो भवति जइ कहिं चि भावसिता निसीहिया वा ण कज्जति ण पमज्जति वा, णितो पविसंतो वा । डंडगादि वा णिक्खिवंतो ण पमज्जति, तो श्रायरिया "उग्गो" - दुट्टत्ति वृत्तं भवति, पच्छितं देति, ग्रहवा - उग्गं पच्छित्तडंडं देति णिरणुकंपा इत्यर्थः । - Jain Education International [ सूत्र - १ जो प्रालस्सिम्रो सो भणाति अप्पणी पज्जते व गच्छे हिडिज्जद, खुडुलकं कक्खडं वा तं खेत्तं दिणे दिणे ग्रामान्तरं गम्यत इत्यर्थः । अपज्जते प्रागया गुरु भांति - "किमिह वसहीए महाणसो जं अपज्जत्ते भागता ? वञ्चह पुणो, हिंडह खेत्तं, कालो भायणं च पहुप्पह, " एवमादि दोहभिक्खायरियाए 'भत्थितो भागतोमिति ॥ ३६३२ ।। अणुबद्धवेरो य सच्छंदो य दो वि जुगवं भणाति - बालबुड्डाणं पट्टाए दोहा भिक्खार्थरिया तम्मि "उब्भामं" ति भिक्खायरियं गम्मइ प्रतिदिनं पाणसुणगा य भुंजंति, एक्कर असंखडेव मणुबद्धो । एक्कल्लस्स ण लग्भा, चलितुं पेवं तु सच्छंदो ॥ ६३३३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy