SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ . भाष्यगाथा ६३११-६३२० ] विंशतितम उद्देशक: २८५ कहं पुण अणे गदिवसिया वा होज ? बहुप्रवराहत्तणयो। बहुं पालोएयब्वं पायरिया वावडा होजा, ण वहुं वेलं पडिच्छति । प्रालागो वा वावडो होज । एवं प्रोगदिवसिता भवति । विभागालोयगा नियमा दिवसतो रनि वा भवति । अोहालोयणा णियमा दिवसतो, जेण रातो ण भुंजति ॥६३१।। पोहालोयणाए इमं विहाणं-- अप्पा मूलगुणेस, दिराहणा अप्पउत्तरगुणेसं । अप्पा पासत्थाइसु, दाणग्गह संपोगोहा ॥६३१६॥ कम्या, एवं पालोएसा मंडलीए एक्कटुं समुद्दिमति ।।६३१६।। विहारविभागालोयणाए इमं कालविहाणं - भिक्खाति-णिग्गएमुं, रहिने विगडेति फड्डगवती उ । सव्वसमक्वं केती, ते वीसरियं तु कहयंति ॥६३१७॥ प्रादिग्गहणेगं वियारभूमि विहारभूमि वा जाहे सोसपडिच्छया णिग्गया ताहे फड्डुगपती एगाणियस्स मायरियम्स पालोएति । कंड ग्रारिया भणंति -- जह फडापती सेहादियाणं सव्वसमिक्खं पालोएंति । किं कारण ?, उन्यते - ज किचि वि-सरिय पदं होज्ज तं ते सारेहिति - कहयंतीत्यर्थः । तं पुण केरिस पालोएति ? काए वा परिवाडीए ? अत उच्यते - मूलगुण पढमकाया, तेसु वि पढमं तु पंथमादीसु । पादप्पमज्जणादी, वितियं उल्लादि पंथे वा ॥६३१८॥ दुविहो अबराहो -- मूल गुणावराहो उत्तरगुणावराहो य | एत्य पढम मूलगुणा पालोएयचा, तेसु वि मूलगुणेसु पढम पाणातिवातो, तत्थ वि पढमं पृढविश्कायविराधणे जा पंथे वच्चतेण विराहणा कया, इंडिल्लामो प्रथंडिल्लं प्रपंडिल्लायो वा थंडिल्ल संकमतेग पदाण पमज्जिता, सम रक्खे मट्टियादिहत्थमत्तेहि वा मिक्खग्गहणं कतं, एवमादि पुढदिकायवि राहणं प्रा एंति । ततो पाउकाए उदउल्लेहि हत्यहिं मत्तेहि भिक्खग्गहणं कयं, पंथे वा अजयणाए उद मुत्तिष्णो, स्वमादि प्राउ काए ॥६३१८।। ततिए पतिट्ठियादी, अभिधारणवीयणादि वायुम्मि । बीतादिघट्ट पंचमे, इंदिय अणुवातियो छट्टे ॥६३१६।। ततिए त्ति ते उक्काए परंपरा दिपतिदियगहियं सजोतिवमहीए वा ठितो एवमादि तेउकाए । वाउकाए जं घम्गनेण बाहिं णिग्गंतु वातो अभिधारेउं भत्तादि सरीरं वा वीयणादिणा वीवियं, एवमादि वाउकाए । पंचमे वणम्सतिकाए बीयादिसंघट्टणा कया, भिक्खादि वा गहता, एवमादि वणस्सतिकाए । "छठे" त्ति तसकाए, तत्य इंदियात्रुवारण मालोए, पुव्वं बेइंदियाइयारं ततो तेइंदि-चरिदि-पंचेंदियाइयारं । एवमादि पाणातिवायो ।।६३१६।। दुभासियहसितादी, बितिए ततिए अजाइतो गहणे । घट्टण-पुव्वरतादी, इंदिय आलोग मेहुण्णे ॥६३२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy