SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २९६ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-१ बितिए मुसावाए, तत्थ किंचि दुम्भासित भणितं, हासेण मुसावाप्रो भासियो, एवमादि मुसावाए । ततिए त्ति प्रदत्तादाणे, तत्थ अयाचियं तणडगलादि गहियं होज्जा, उग्गहं वा अणणण्णवेत्ता कातियादि बोसिरितं होज्ज, एवमादि अदिणादाणे । मेहुणे, चेतिते महिमादिसु जगसम्मद्दे इत्थिसंघट्टणफासो सातिजियो होज्ज, पुवरयकीलियादि वा अणुसरिय होज, इत्थीण वा वयणाणि मगोहराणि इंदियाणि दठु ईसि ति रागं गतो होज, एवमादि मेहुणे ।। ६३२०॥ मुच्छातिरित्त पंचमे, छटे लेवाड अगय सुंठादि । उत्तरभिक्खऽविसोही, असमितत्तं च समितीसु ॥६३२१॥ परिग्गहे उपकरणादिसु मुच्छा कया होज्ज, अतिरित्तोवही वा गहितो होज । "पंचमे" त्ति परिग्गहे एवमादि । 'छ8" ति राईभोयणे, तत्थ लेवाडगपरिवासी को होज्ज, अगतं किंचि सुंठमादि वा सणिहियं किंचि परिभुत्तं होज, एवमादि रातीभोयणे । एवमादि मूलगुणेसु पालोयणा । उत्तरगुणेसु अविमुद्धभिक्खग्गहणं कयं होज्ज, समितीसु वा प्रसमितो होज्ज, गुनीसु वा प्रगुत्तो ।।६३२१॥ संतम्मि य बलविरिए, तवोवहाणम्मि जं न उज्जमियं । एस विहारवियडणा, वोच्छं उवसंपणाणत्तं ॥६३२२॥ कंध्या । गता विहारालोयणा। इदाणि उवसंपदालोयणा भण्णति - एगमणेगा दिवसेसु होति अोहेण पदविभागो य । उवसंपयावराहे, णायमणायं परिच्छंति !॥६३२३॥ सा उवसंपदालोयणा समणुण्णाण वा प्ररामणुण्ण ण वा, तत्थ समगुणाग सगासे समणुण्णो उवसंपअंतो दुगणिमित्तं उवसंपज्जति ॥६३२३॥ जतो भण्णाति - समणुण्णदुगणिमित्तं, उवसंपज्जते होइ एमेव । अमणुण्णेणं णवरिं, विभागतो कारणे भइतं ॥६३२४॥ सुत्तट्ठा सणचरित्तट्ठा जेण ते चरणं प्रति सरिसा चेव । “एमेव" त्ति जहा विहारालोयणा दहा उपसंपदालोयणं देंतो एगदिवसेण वा अणे दिवसे मु वा मोहेण वा पदविभागेण वा एवं समणुष्णो उवसंपदालोयणं देति । "अण्ण" इति अण्णसंभोइग्रो प्रमाणो वा असंविग्गो तेसु अण्णत्थ उवसंपज्जतेसु तिगनिमित्त उवसंपदा णाणदंसणचरित्तट्टा, विभागालोयणा य, ण पोहतो । संभमसत्थादिसु वा कारणेसु प्रोहेण वि देति एस भयणा । अवराहे वि एवं जो विसेसो भणिहिति सो उवपज्जमा णो दुविहो- णाप्रो अणाप्रो वा, जत्थ जो गज्जति सो ण परिक्खिज्जति, जो ण णज्जति सो प्रावस्सगाईहि पएहिं परिक्खिजति । एयं उरि वक्खमाणं ॥६२२४॥ दियरातो उवसंपय, अवराहे दिवसो परुत्थम्मि । उव्वाते तदिवसं, तिहं तु वइक्कमे गुरुगा ।।६३२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy