SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ૩૬૪ से इव औपम्ये अस्य व्याख्या सिग्घुज्जुगती असो, अणुवत्तति सारहिं ण अत्ताणं । अकिओ साहू || ६३११॥ सभाष्य - चूणिके निशीथसूत्रे — ― इय संजममणुवत्तति, वइया सिग्घं मंदं वा उज्जुक्कं वा वक्रं वा सारहिस्स छंदमवत्तमाणो गच्छति, गो य प्यछंदेणं चारि पाणि वा प्रणुयत्त । एवं साधू वि जहा जहा संजमो भवति तहा तहा संजममणुवत्तमाणो गच्छर, गो वइयादिसु सायासोक्खया पडिवतो वइयादिसु वा ण वक्रेण पहेण गच्छति । प्रालोयणपरिणम्रो जति वि प्रणालोतिए कालं करेति तहावि श्राराहगो विसुद्धत्वात् ।।६३११ ।। तत्थ विहारालोयणा इमा 9 आलोयणापरिणय सम्मं संपट्टि जइ अंतरा उ कालं, करेज्ज पक्खिय चउ संवच्छर, उक्कोसं वारसह वरिसाणं । समगुण्णा आयरिया, फड्डगपतिया वि विगर्डेति ||६३१३ || संभोतिया प्रायरिया पक्खिए आलोएति, रायणियस्स । राइणितो वि श्रमरातिणियस्स प्रालोएति । गुरुसगासे । राहओ तहऽवि ॥ ६३१२ ॥ तं पुण हविभागे, दरभुत्ते ह जाव भिणो उ । तेण परेण विभाओ, संभमत्यादिसुं भतं ॥ ६३१४ ॥ जति पुराणि प्रोमो वाऽगीयत्यो चाउम्मासिए पालोएति । तत्य वि असतीते संवच्छरिए एति । तत्थ वि असतीते जत्थ मिलति गीयत्यस्स उक्कोसेणं वारसह वरिसेहि दूरातो वि गीयत्थसमीव गतं श्रालोएव्वं । फड्डुगवतिया वि श्रागंतुं पक्खियादिसु मूलायरियस्स श्रालोति ॥६३१३ ॥ इदाणि लोणार कालनियमो भणति Jain Education International तं विहारालयणं श्रहेण विभागेण वा देति । तत्य श्रहेण जे साधू समगुण्णा "दरभुत्ते" त्ति भोनुं प्राढत्ताणं पाहुणता श्रागता ते श्रागतुगा श्रोहेग आलोएति, जइ य अतियारो पणगं दस गण्णरस दोस fromमासो यतो श्रीहालोयणं दाउं भुजति । श्रह भिण्णमासात परेण श्रइयारो मासादितो भवति तो वीमुं मुद्दता विभागेण लोएंति । " संभमसत्यादिसु भतियं" ति संभमो अग्गिसंभमादि सत्येण वा समं गाणं अंतरा सत्यसवेसे पाहुणया प्रागया होज्ज, सत्यो य चलिउकामो, ते य मासादिया ष्णा, भायणाणि य णत्थि जे वपुं समुद्दिसिस्संति, ताहे श्रोहेणं आलोएत्ता एक्कट्टं समुद्दिसत्ता पच्छा विभागेणं श्रालोयव्वं विस्तारेणेत्यर्थः ।।६३१४।। - } हे एगदिवसिया, विभागतो एगऽणेगदिवसा तु । रति पि दिवस वा विभागयो ओहओ दिवसे ॥ ६३१५॥ सू-१ मोहालीयणा णियमा एक्कदिवसता, प्रप्पावराहत्तणम्रो आसण्णभोयणकालत्तणश्रो य विभागालोयणा एगदिवसिया वा होज, अणेगदिवसिया वा होञ्ज । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy