SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ विशतितम उद्देशकः इदाणि भावमासो सो दुविहो आागमतो णो प्रागमतो य मूलादिवेद खलु भावे जो वा वियाणतो तस्स । न हि श्रग्गिणाणोऽग्गी-णाणं भावो ततोऽणण्णो ।। ६२६१ ॥ जो जीवो घण्ण-मास-मूल कंद-पत्त- पुप्फ-फलादि वेदेति सो भावमासो, जो वा श्रागमतो उवउत्तो मारा इति पदत्थ जाणो । भाष्यगाथा ६२५७-६२९४ ] चोदगाह - "ण हि श्रग्गिणाण अग्गि" ति नत्वग्निज्ञानोपयोगतः श्रात्मा श्रग्न्याख्यो भवति । एवमुक्ते चोदकेनाचार्याह - "जाणं भावो ततो ऽभ्यो" त्ति जाणं ति ज्ञानं, भावः अधिगम: उपयोग इत्यनन्तरमिति कृत्य प्रग्निद्रव्यग्युक्त श्रात्मा तस्मादग्निद्रव्यभावादन्यो न भवति ।। ६२६१॥ एत्य छत्रहो मागिखेवो, कालमासेग अधिकारो तत्थ वि उडुपासेण, सेसा सीसस्स विकोणा भणिया, मासे त्ति गयं । इदाणि "परिहारे" त्ति, तस्स इमो णिक्खेवो - १ २ 3 Y ७ णामं ठवणा दविए, परिगम परिहरण वज्जगोग्गहे चेव । ९ १० भावावणे सुद्ध, णत्र परिहारस्स नामाई ||६२६२॥ E भावपरिहारो दुविधो कज्जति ( भावण्णपरिहारो सुद्धो य ) ग्रावण्णपरिहारितो एस चरितायारो | हवा - भावारिहारितो दुविधो पसत्यो अप्पसत्यो य । पसत्थे जो प्रष्णाणमिच्छादि परिहरति पथ जो नागदसणचरिताणि परिहरति । एवं भावे तिविहे कज्जमणं दसविहो परिहार निक्खेवो भवति ।। ६२६२ ।। एतेसि इमा व्याख्या णामउवणातो गतातो, वतिरित्तो दव्वपरिहारो । कंटगमादी दवे, गिरिनदिमादीसु परिर होति । परिहरण धरण भोगे, लोउत्तर वज इत्तरिए || ६२६३ || लोगे जह माता ऊ. पुत्तं परिहरति एवमादी उ । लोउत्तरपरिहारो, दुविहो परिभोग धरणे य || ६२६४॥ - गणपरिहरति मादिग्गहणेणं खाणू विससप्यादी । परिगमपरिहारो णाम जो गिरि नदि पज्जहारो त्ति वा परिरोति वा "लोगे जह" पुव्वद्धं कंठं । परिभुजति पाउ णिज्जतीत्यर्थः । या परिहरतो जाति प्रादिगहणतो समुहमडवि वा । परिगमोति वा एग | परिहरणं परिहारो दुविहो लोइयो लोउत्तरो य । तत्य लोगे इमो लो उत्तरपरिहारो दुविहो - परिभोगे धरणे य । परिभोये धारणारिहारो नाम जं संगोविज्जति पडिलेहिज्जति य ण य परिभुजति । Jain Education International २७६ ' सू० १ । " २ भावपरिहारो दुविहो प पसत्थो । प्रपत्थो जो प्रशाणमिच्छद्दिट्ठी परिहरति भावपरिहारितो एवं नवविधोभवति भावसामान्यतो प्रविधो भवति । ग्रहवा सुद्ध परिहारितो एस श्रणइमारो, श्रावन परिहारितो एस चरितायारो।" प्रमं पाठ स्तावत् टाइपग्रकित प्रती टिप्पणीरूपेण सूचितः । For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy