SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८० सभाष्य-चूणिके निशीथसूत्रे । सूत्र-१ दुविहो - लोइलो लोउत्तरिमो य । लोइयो इत्तरितो प्रावकहियो य । इतरिमो सूयगमतगादिदसदिवसवजणं, प्रावकहितो जहा णड-वरुड-छिपग- न . . . , तरिमो दुविहो - इत्तरिमो प्रावकहितो य । तत्य इत्तरिमो सेज्जायरदाणअभिगमसड्ढादि, भावकहितो रायपिंडो । अहवा - "अट्ठारस पुरिसेसु।" अणुग्गहपरिहारो - खोडादिभंगऽणुग्गह, भावे श्रावण युद्धपरिहारे । मासादी श्रावण्णो, तेण तु पगतं न अन्नेहिं ॥६२६५।। "खोडभंगो" नि वा, "उकोडभंगो" ति वा, "अक्खोडभंगो" त्ति वा एगटुं, माड़ मर्यादायां । खोडं णाम जं रायकुलस्स हिरण्णादि दव्वं दायव्वं देट्टिकरणं परं परिणयणं चोरभटादियाण य चोल्लगादिप्पदाणं तस्स भंगो खोडभंगो, तं रायगुग्गहेणं मज्जायाए भंजतो एक दो तिणि वा सेवति जावतिय अणुग्गहो से कज्जति तत्तियं कालं सो दव्वादिसु परिहरिजति तावत् कालं न दाप्यतेत्यर्थः । एस अणुगह परिहारो। भावपरिहारो दुवहो – आवरणपरिहारो सुद्धपरिहारो य । तत्य सुद्धपरिहारो जो वि मुच्चा पंचयामं अणुतरं धम्म परिहरइ - करोतीत्यर्थः । विसुद्धपरिहारकप्पो वा घेप्पइ । प्रावणपरिहारो पुण जो मासियं वा जाव छम्मासियं वा पायच्छित्तं प्रावण्णो तेण सो सपञ्छित्ती असुद्धो अविसुद्धचरणेहिं साहूहि परिहरिज्जति । इह तेण अहिकारो ण सेसेहि ( अधिकारो) 'विकोवणट्टा पुण परूविया ।।६२६६।। इदाणि 'ठाणं, तस्सिमो चोट्सविहो निक्लेवो - नाम ठवणा दविए, खेत्तद्धा उड्यो विरति असही । संजम पग्गह जोहो, अचल गणण संधणा भावे ॥६२६६।। णामठवणातो गयाप्रो, जाणगसरीर भवियवइरित्तं दवट्ठाणं इमं - सच्चित्तादी दव्वे, खेत्ते गामादि अद्धदुविहा उ । तिरियनरे कायठिती, भवठिति चेवावसेसाण ।।६२६७।। सच्चितदव्वट्ठाणं अचित्तं मीसं । सचित्तदन्वट्ठाणं तिविध - दुपयं चउप्पयं अपय । दुपयट्ठाणं दिणे जत्थ मणूसा उवविसंति तत्थ ठाणं जायति, चउप्पदाणं पि एवं चेव, अपदाणं पि जत्थ गरुय फलं निक्खिप्पइ तत्थ ठाणं संजायति । अचित्तं जत्थ फलगाणि साहजतादि णो निविखप्पति तत्थ ठाणं । एतेसिं चेव दुपदादियाण समलंकिताण पूर्ववत् घडस्स वा जलभरियस्स ठाणं ( मीसं ) । खेतं गामणगरादियं तेसिं ठाणं खेतट्ठाणं, अहवा - खेतो गामणगरादियाण ठाणं । प्रद्धा काल इत्यर्थः, सो दुविधो उवलक्खितो जीवेस अजीवेसु य । अजीवेसु जा जस्स ठिई । संसारिजीवेसु दुविधा ठिई - कायठिई भवठिती य, तत्थ तिरियणरेसु प्रणेगभवग्गहणसंभवातो कायठिई, सेसाणं ति - देवनारगाणं एगभवसंचिढणा भवठिई, अहवा - कालढाणं समयावलियादि णेयं ॥६२६८।। १ सू०१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy