________________
२७६
जनो भणितं -
समान्य - चूर्णिके निशीथसूत्रे
भा-ससि - रितु - सूरमासा, सत्तट्ठि वि एगसट्ठि सट्ठी य । अभिवडियस तेरस, भागाणं सत्त चोयाला || ६२८७॥ सत्तट्ठि णक्खत्ते, छेदे बावडिमेव चंदम्मि |
एगट्टि उडुम्मि सट्ठीं पुण होइ इच्चे || ६२८८|| सत्तसया चोयाला, तेरसभागाण होंति नायव्वा । अभिवड्डियस्स एसो, नियमा छेदो मुणेयव्व ॥ ६२८६ ॥
अट्ठारसया तीसुतरा उ ते तेरसेसु संगुणिता । चोयाल सत्तभइया, छावट्टतिगिवट्टिया य फलं ॥६२६०॥
मा इति णक्खत्तमासो, ससि त्ति चंदमासो, रिउ ति वा कम्ममासो वा एगट्ठे, सूरमासो य, एसि मासाणं जहासंखं भागद्वारा इमेरिसा सत्तसट्ठी बिस ट्ठ एगसट्टी सट्ठी य अभिवढिय मासस्स भागहारो सत्तसया चोयाला तेरसभागेणं । एतेसि इमा उप्पत्ती जइ तेरसेहि चंद्रमासेहि बारस प्रभिवड्ढियमासा लब्भंति तो बावट्ठीए चंदमासेहिं कति प्रभिवढियमासा लभिस्सामो एवं तेरासिए कते श्रागतं सतावण्णमा सो मासस्स य तिष्णि तेरसभागा, एते पुणो सवण्णिया जाता सत्तमया चोयाला तेरसभागाणं ति एतेहि श्रद्वारसहं सयाणं तीसुत्तराणं तेरसगुगिताण २३७६० भागो हायव्त्रो, लद्धं एक्कतीसं दिणा, सेसं सत्तसया छव्विसा ते छह उवट्ठिया जाया सयं एक्कवीसुत्तरं अंसाणं, छेदे वि सयं चउवीमुत्तरं, एस श्रभिवढियवरिसबारसभागो प्रधिमासगो । जो पुण ससिसूरगतिविसेसणिप्फण्णो प्रधिमासगो सो प्रउणत्तीसं दिणा बिसद्विभागा य बत्तीस भवंति ।
कहं ?, उच्यते - “ससिणोय जो विसेसो प्राइच्वस्त य हवेज्ज मासस्स तीसाए संगुणितो अधिमास चदो । ग्राइच्चमासो तीसं दिणा तीसाय सट्टिभागा, चंदमासो प्रउणत्तीसं दिणा विसट्टिभागा य बत्तीसं । एतेसिं विसेसे कते सेसमुद्धरितं एक्कतीसं बासट्टिभागा ग्रण्णे तीसं चेव वासट्टिभागा, एते उवट्ठिया परोप्परं छेदगुणकाउं एगस्स सरिसच्छेदो नेट्टो अंसेसु पक्खित्ता तेसु वि च्छेयं सर्वाट्ठिएस एगसट्ठि बासट्टि भागा ( उ ) जाया ग्रहोरत्तस्स, एस एक्को तिही सोमगतीए सोतीसगुणितो बिसट्टिभातिश्रो चंद्रमासपरिमाणणिष्फण्णो ग्रहिमासगो भवति ।
Jain Education International
[ सूत्र - १
हवा - इमेण विहिणा कायव्वं जइ एक्केण श्राइच्चमासेण एक्का सोमतिही लब्भति तो तोसाए श्रादिच्चमा सेहिं कतितिही लग्भामो भागतं तीसं सोमतिहीप्रो, एस श्रादिच्चचंदवरिसप्रभिछम्मा से य प्रतिदिन प्रतिमासं च कला वडमाणी तीसाए मासेसु मासो पूरति ति, एसो अधिमासगो चंदमासनमाणो चंदो अधिमानगो भण्ाति एयं चेत्र प्रभिवद्धिं पडुच्च प्रभिवडियवरिसं भण्गति ।
-
भणियं च सूरपण्णत्तीए - "तेरस य चंदमासो, एसो ग्रभिवडियो त्ति णायव्वो" वर्षमिति वाक्यशेषः । तस्स बारसभागो विमासगो अभित्र ढियवर्ष मासेत्यर्थः । अथवा - प्रषिमासगप्यमाणं इमं गतीस दिना श्रउणतीस मुहुत्ता बिसट्ठि भागा एस सतरसा, एते कहं भवंति ? उच्यते - जं एगवीसउत्तरस्यं साणं तीसगुणं कायध्वं तस्स भागो सयेण चउवीस उत्तरेण भागलद्ध उणतीस मुहुता, सेसस्स श्रद्धे ताव दो तत्थ विसट्ठि भागा सरस भवंति एवं वा एकतीसदिणसहिय अधिकमासपमाणं । एसो पंचविहो कालमासो भण्णति ।। ६२६०।।
For Private & Personal Use Only
www.jainelibrary.org