________________
विशतितम उद्देशकः
श्रवसेसा णक्खत्ता, पण्णरस वि सूरसहगया जंति । बारस चेव मुहुत्ते, तेरसय समे अहोरते ॥ प्रभिति छच्च मुहुत्ते, चत्तारि य केवले ग्रहोरते । सूरेण समं गच्छइ, एत्तो करणं च वोच्छामि ॥ एयं सव्वं मेलिय इमो ग्रहोरतरासी भवति ॥ ३६६ ॥
एयं श्रादिच्च वरिसं । एयस्स बारसहि भागो भागलद्धं श्रादिच्चमासो। ग्रहवा - पंचगुणस्स सट्टीए भागो भागलद्धं तीसं ग्रहोरत्ता, ग्रहोरत्तस्स य अद्धं एस आदिच्चमासो पमाणम्रो लक्खणतो य । एत्थ वि सव्वमासा प्रणो भागहा रेहि उप्पज्जेति ।
इदाणि अभिवडिओ -
भाष्यगाथा - ६२८६ ]
वर्षमिति वाक्यशेषः ।
छच्चेव प्रतीरित्ता, हवंति चंदम्मि वासम्मि । वारसमासेणते, श्रृड्ढाइज्जेहि पूरितो मासो || एवमभिवड्ढितो खलु तेरसमासो उ बोधव्वो ।
सीए प्रतीताए, होति तु अधिमासगो जुगद्धम्मि | बावीसे पक्खसते होई बितिम्रो जुगतम्मि ॥
१८
३१
हवा - णक्खत्तादीमासाण दिणाण य णं इमातो पंचविहातो पमाणबरिस दिवसरासीतो अट्ठारससततीसुत्तरात्र प्राणिजति । तेसु पंचप्यमाणा वरिसा इमे चंदं चंदं प्रभिवडियं पुणो चंदं प्रभिवडियं । तेसिमं करणं - चदमासो एगूगतीसं २६ दिवसे दिवसस्स य बासट्टिभागा बत्तीसं ३, एस चंद मासो । बारमासवरिसं ति एस बारसगुणी कज्जति, तांहे इमं भवति प्रडयाला तिष्णिसया दिवसाणं, विसट्टिभागाण य तिष्णिसया चुनसीया, ते बावट्टी भइया लद्धा छद्दिवसा ते उर्वारि पक्खित्ता जाता तिष्णि सता चउपण्णा, ३५४ सेसा बारस, ते देयंसा श्रद्धेग उर्वाद्विता जाया एगतीसं भागा, एयं चंदवरिसपमाणं । " तिष्णि चंद्रवरिस ति तो तिगुणं कज्जति तिगुणकथं इमं भवति वासदृहियं दिणसहस्सं, एगतीस विभागा यारस । एयं तिण्ह चंदवरिसाणं पमाणं । एत्तो अभिवड्डियकरणं भण्णति सो एक्कतीसं दिणाति एक्कवीससयं चउवीससयं भागाणं, एरिस " बारस मासा वरिस" त्ति काउं बारसहि गुणेयव्वा, गुणिए इमो रासी, तिष्णि सया बोहत्तरा दिणाणं चउवीससया भागा चोदससया बावण्णा र छेदेण भातिते लद्धा एक्कारस, ते उवरि छूढा जाता तिणिसया दिवमागं तेसीया हिट्ठा अट्ठासीति सेसगा, ते सच्छेया चउहि उवट्ठिता जाया एक्कतीभागा बावीस, एयं ग्रभिविढियवरिसप्पमाणं ।
<
"
Jain Education International
-
१-१०६२ । २- ३१ ३७२ ।
१२१ १४५२
१२४
१२४
1
"दो अभिवढियवरिस" ति एस रासी दोहि गुणेयव्वो, दोहि गुणिए इमो रासी सत्तसया छावट्ठा दिवसाण इगतीस भागा य च्वोयाला ए एक्कतीसभातियालद्धो तत्थेक्को, सो सर्वारि छूढो, जाया सत्तसया सत्तट्ठा एक्कतीसतिभागा य तेरसा । ७६७ । एस श्रभिवड्ढियवरिसरासी प्रव्त्रभणियचंदवरिसरासिस्स मेलितो । कहं ?, उच्यते - दिवसा दिवसेस, भागा भागेसु । ताहे पंचवरिसरासी "सरतविसुद्धो भवइ उ" : अट्टारससया तीसुत्तरा ।। १८३०|| एस ध्रुवरासी ठाविज्जति । एयाओ ध्रुवरासीग्रो सव्वमासा णक्खत्तादिया उप्पा इज्जति अप्पप्पणो भागहारेहिं ।
३-३८३
२७७
२२ । ३१
For Private & Personal Use Only
www.jainelibrary.org