SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ १६७४ TE ६७. २७६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ एते इमेण विहिणा भवंति-जे अभीयस्स इगवीसं सत्तसट्ठी भागा ते सह च्छेदेण बासट्टीए गुणिता जाता तेरससया बिउत्तरा, अंसाणं छेदो इगतालीसं सत्ता चउप्पण्णा (+६२ = १३६३) तेण भागे ण देइ त्ति अंसा तीसगुणा कायव्वा, १३०२ + ३० = ३६०६० ४१५४ १०३७८८ १६७४ ४१५४ ५७ तेहिं भागेहिते लद्ध नव मुहुत्ता, ६ सेसं बासट्ठीए गुणेयव्वं, एत्थ उ वट्टो (छेदो) कज्जतिबासट्ठिभागेण, एक्कतालोसताणं चउप्पण्णाण बासट्ठिभागेण सत्तसट्ठी १२ भवंति, एक्केण गुणितं एत्तियं चेव सत्त सट्टीए ६७ भागे हिते लद्ध चउवीसं बासद्विभागा ३३ छावटुं च सेसचुण्णीया भागा है। एत्थ अभीति - भोगे सवणादिया सव्वे णक्खत्तभोगा छोढव्वा जाव उत्तरासाढाणं असंपत्तो, तत्थ इमा रासी जाता अट्ठसया एगुणविसुत्तरा ८१६ मुहुत्ताणं, चउव्वीसं च बासट्ठिभागे ३६ छावट्ठि चुण्णीया भागा । ६६ एत्य पुणो अभीतिभोगो य छोढव्वो, सवणभोगो य सम्मत्तो ३०, धणिट्ठाण य छव्वीसं २६ मुहुत्ता बायालीसं बावद्विभागा दो यचुण्णिया ४२,६२,२ भागा, ताहे इमो रासी, एयम्मि ८८४, ६०, ६२, १३२, ६७ भुत्तै । सावणपोण्णिमा सम्मत्ता। एत्थ चउतीसुत्तरसयस्स सत्तसडीए भागो हायव्वो, दो लद्धा, ते उवरि पक्खित्ता, जाता बाणउतीए बावट्ठिभाग त्ति काउं बावट्ठिए भातिता एक्को लद्धो सो उवरि पक्खित्तो, सेसा तीसं. बावट्ठिभागा ठिता ८८५ जे पंचासीया अट्ठसया मुहत्ताणं तेसिं ३० तीसाए भागा लद्धा एगूणतीसं अहोरत्ता, जे सेसा पण्णरसा मुहुत्ता ते ६२ वासट्ठीए गुणिता जाता णवसया तीसुत्तरा, एत्थ जे ते सेसा तीसं बावट्ठिभागा ते पक्खित्ता जाया णवसया सट्ठी ६६० । एयस्स भागो तीसाए, लद्धा बत्तीस, बिसट्ठिभागा एते अउणत्तीसाए अहोरत्ताण हेट्ठा ठविया विसट्टित्ता छेदसहिता। एवं एसो चंदमासो अउणत्तीसं दिवसा विसट्ठिभागा य बत्तीसं भवंति। इदाणि उडुमासो भण्णति - एवकं अहोरत्तं वुड्डीए बावट्टि भागे छेत्ता तस्स एक्कसट्ठी भागा चंदगतीए तेहि समत्ती भवति । ___ कहं पुण ?, उच्यते - जति अट्ठारसहिं अहोग्त्तसएहिं सट्टेहिं अट्ठारसतीसुत्तरासया लन्भंति तो एक्केण अहोरतेण कि लन्मामो । एवं तेरासियकम्मे कते पागयं एगसद्विहं बावट्ठिभागा १३ अहो रत्तस्स, एसा एक्कसट्ठी तीसाए तिहीहिं मासो भवति तितीसाए गुणेयव्वा, ताहे इमो रासी जातो १८३० । एयस्स एगसट्ठीए भागो हायबो लद्धा तीसं तिही, एसो एवं उडुमा सो णिप्फण्णो, एस चेव कम्ममासो, सहाणमासो य भण्णति । एस चेव रासी बावट्टिहितो चंदमासो वि लब्भात । इदाणि आइच्चमासो भण्णइ । सो इमेण विहिणा आणेयव्वो - आदिच्चो पुस्सभागे चउसु अहोरत्तेसु अट्ठारससु य मुहुत्तेसु दक्षिणायणं पवत्तति, सो य अप्पणो चारेण सव्वणक्खत्तमंडलचारं चरित्ता जाव पुणो पुस्सस्स अट्ठ अहोरत्ता चउव्वीस मुहुत्ता भुत्ता। एस सव्वो ग्राइच्चस्स णक्खत्तभोगकालो पिंडेयव्वो, इमेण विहिणा - सयभिसयभरणीयो, अद्दा अस्सेस साति जेट्टा य । वच्चंति मुहुत्ते एक्कवीसति छच्च अहोरत्ते ॥ तिण्णुत्तरा विसाहा, पुणव्वसू रोहिणी य बोधव्वा । गच्छंति मुहुत्ते तिण्णि चेव वीसं च अहोरत्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy