SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ६२७३-६२७६ ] विंशतितम उद्देशकः २७३ वृत्तयश्च, भिक्षा मुक्त्वा नास्त्यन्या साधूनां वृत्तिः । एत्थ आयरियो णिप्पिसिएण दिदंतं करेति, सपिसियं जो भुजति सो सपिसिओ, जो ण भुजति सो णिप्पिसियो। "पिसियालंभेण सेसा य" ति - जे पुण भणंति - "णिव्वि (प्पि) सा वयं जाव पिसियस्स अलाभो" ति, एवं भयंता सेसा न निप्पिसिया भवतीत्यर्थः ॥६२७॥ इमे वि एयस्सेव अत्थस्स पसाहगा दिटुंता अविहिंस बंभचारी, पोसहिय अमज्जमंसियाऽचोरा । सति लंभ परिच्चाती, होति तदक्खा ण पुण सेसा ॥६२७६॥ अहवा कोइ भणेज्जा - अहिंसगोऽहं जाव मिए ण पस्सामि । अण्णो कोति भणेज - बंभचारी अहं जाव मे इत्थी ण पडुप्पज्जति । अहवा एवं भणेज्ज -प्राहारपोसही हं जाव मे पाहारो ण पडुप्पज्जइ। अहवा कोति भणेज्ज- अमज्जमंसवृत्ती हं जाव मज्जमंसे ण लहामि । अहवा कोति भणेज्ज - अचोरक्कवृत्ती हं जाव परच्छिद्र न लभामि । एते असतिलंभपरिच्चागिणोवि णो तदक्खा भवंति, तेग प्रत्येण अक्खा जेसि भवति ते तदक्खा अहिंसगा इत्यर्थः, सेसा अनिवृत्तचित्तास्तदाख्या न भवंति, ते उ रक्तपटादयो न भवंति भिक्षवः, ससावध. भिक्षामतिलंभपरित्यागिन: साधन एव भिक्षवो भवन्ति । “सेसे" त्ति भिक्खग्गहणे वा साधूण चरगादियाण इमो विसेसो ॥६२७६।। भण्णति - अहवा एसणासुद्ध, जहा गेहंति भिक्खुणो। भिक्खं णेवं कुलिंगत्था, भिक्खजीवी वि ते जती ॥६२७७।। "एसणासुद्ध" ति - उग्गमादिसुद्ध, पच्छाणपुब्बिग्गहणं वा एयं, सेसं कंठं। अहवा-ते चरगादिकुलिंगी नं केवलं भिक्षुवृत्युपजीवी ॥६२७७॥ जाव इमाणि य भुजति - दगमुद्देसियं चेव, कंदमूलफलाणि य । सयं गाहा परत्तो य, गेहंता कह भिक्खुणो ॥६२७८॥ "नगं ति - उदगं, "उद्देसियं" ति तमुद्दिश्य कृतं, "कंद" इति मूल कंदादी, पयिन्यादि मूला, भाम्रादि फला, एयाणि स्वयं गेहता कहं भिक्खुणो भवंति ? इत्युक्तं भवति ॥६२७८॥ जो पुण सण्णिच्छियभिक्खू इमेरिसी वृत्ती भवति - अच्चित्ता एसणिज्जा य, मिता काले परिक्खिता । जहालद्धविसुद्धा य, एसा वित्ती उ भिक्खुणो॥६२७६।। अगरहिता अगरहियकुलेसु वा भत्तिबहुमाणपुर्व वा दिज्जमाणी तिा वातालीसदोसविसुद्धा एसणिज्जा भत्तट्टप्पमागजुत्ता मिता। "काले" ति दिवा। अहवा -- गामणगरदेसकाले। अहवा ततियापोरिसीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy