SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २७४ सभाष्य - चूर्णिके निशीथ सूत्रे दायगादिदोसविसुद्धा | परिक्खिता "जहालद्धा" नाम संजोयणादिदोसवज्जिता, एरिसवृत्तियो भिक्खु भवंति ॥६२७६ ।। “भिक्खणसीले" त्ति गतं । इदाणि ""भिनत्ति" त्ति भिक्षु - "मिदिर्" विदारणे, "क्षुष" इति कर्मण. श्राख्यानं तं भित्तीति भिक्षुः, एष भेदको गृहीतः सो दुविहस्स भवति - दव्त्रस्स य भावस्स य । भेदकग्रहणाच्च तज्जातीयद्वयं सूचितं - भेदणं भेत्तव्वं च । जतो भण्णति - "दव्वे य भाव" गाहा । तत्थ - दव्वे य भाव भेयग, भेदण भेत्तव्वगं च तिविहं तु । णाणात भाव-भेयण, कम्म खुहेगट्ठतं भेज्जं ॥ ६२८०|| दव्वे तिविहो - दव्वभेदको दव्वभेयणाणि दव्वभेयव्वं । दव्वभेदको रहकारादि, दव्वभेदणाण परसुमादीणि, दव्वतो भेत्तव्वं कट्टुमादियं । भावे भावभेदको भिक्षुः, भावभेदणा णि णाणादीणि, भावभेतव्यं कम्मं तिवा, खुहंति वा वोष्णं ति वा, कलुषं ति वा, वज्जं ति वा, वेरं ति वा, पंको ति वा, मलो ति वा, एते एगट्ठिता । एवं जाव भेज्जं भवति ॥ ६२८० ॥ इमानि भिक्षोरेकार्थकानि शक्रेन्द्रपुरन्दरवत् भिक्खु त्ति वा जति त्ति वा खमग त्ति वा तवस्सि त्ति वा भवंते त्ति वा । एतेसिं इमा व्याख्या - भिदतो वा वि खुधं, भिक्खू जयमाणो जई होइ । तवसंजमे तवस्सी, भवं खवेंतो भवतो ति ॥ ६२८१॥ i [ सूत्र - १ भिनत्तति भिक्षुः । यती प्रयत्ने । तपः सन्तापे, तप अस्यास्तीति तपस्वी । श्रहवा अधिकरणाभिघानादिदं सूचितं - तपसि भवः तापसः । ग्रहवा - तपः संयमासना तवस्सी नारकादिभवाणमंत करेंतो भवंतो । नारकादिभवे वा क्षपयतीति क्षपकः, एत्थ भावभिक्षुणा श्रधिकारो ।। ६२८१॥ भिक्खुत्ति गयं । इदाणि मासो तस्स णामादिछक्को णिक्खेवो - - नामं ठवणा दविए, खेत्ते काले तहेव भावे य । मासस्स परूवणया, पगतं पुण कालमासेणं || ६२८२|| गाठत्रणा गताओ, दव्वमासो दुविहो- प्रागमप्रो गोद्यागमयो । श्रागमप्रो जाणश्रो श्रणुवउत्तो । जो श्रागमतो जाणगसरीयं भविगसरीरं, जाणगभवियइरित्तो इमो - Goa भवि णिव्वित्तिो य खेत्तम्मि जम्मि वण्णणया । काले जहि वणिज्जर, णवत्तादी व पंचविहो ||६२८३|| Jain Education International भविश्र ति एगभविप्रो बद्धाउ प्रभिमुह्णामगोतो य । ग्रहवा - ज्ञशरीर भव्यशरीर व्यतिरिक्तः । "णिव्वित्तिश्रो" त्ति - मूलगुणणिव्वित्तितो उत्तरगुणणिव्वित्तिश्रो य । तत्य मूलगुणजिव्बित्ती जेहि जीवेहि तप्पढमताए णामगोत्तस्स कम्मस्स उदएण मासदव्वस्स उदगं मासदव्वपाउगाई दव्वाई गहियाई । १ सू० १ ० । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy