SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २६४ समाष्य-चूणिके निशीथसूत्रे [ सूत्र-२६ सादृश्यं इमेहिं संविग्गा समगुण्णा, परिणामग दुविह भूमिपत्ता य । सरिस अदाणे रागो, बाहिरयं णिज्जरा लाभो ॥६२४५॥ दो वि संविग्गा सति संविगते समणुण्णत्ति, दो वि संभोइता सति संविग्गसमणुष्णाते, दोवि परिणामगा सति संविग्गसमणुण्णापरिणामगते । दो वि दुविधभूमीरत्ता । दुविधभूमी - वएण सुएण य । वएण वंजणजातका, सुएण जस्स सुत्तस्स जावइए परियाए वायणा वुत्ता तं दो वि पत्ता, जहा आयारस्स तिणि संवच्छराणि, सूयगडदसाण पंचसंवत्सराणि,एवमादिसरिसाणं एक्कं संचिक्खावेइ,एवकं वाएइ सुत्ते::। प्रत्ये :: । सरिसाण चेव एक्कस्स अदाणे दोसो लब्भति, बितियस्स दाणे रागो लभति । जरस ण दिज्जति सो बाहिरभावं गच्छइ, तप्पच्चयं च णिज्जरं ण लन्भति, अण्णं च सो पदोसं गच्छति, पदुट्ठो वा जं काहिति तष्णिप्फण्णं ॥६२४५|| भवे कारणं जेण एक्कं संचिक्खावेज्ज - दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एएहि कारणेहिं, संचिक्खाए पत्राए वा ॥६२४६।। दव्वखेत्तकालभावाण इमा विभासा आयंबिलणिव्धितियं, एगस्स सिया ण होज्ज वितियस्स । एमेव खेत्तकाले, भावेण ण तिण्ण हटेक्को ॥६२४७॥ दब्वं प्रायंबिलं णिन्वितियं वा असणादि दोण्ह वि ण पहुप्पति, एवं कक्खडखेते वि असणादिगं ण पहुप्पति, प्रोमकाले वि दोण्हं ण लभति. भावे एक्को ण तिणो ति गिलाणो, हट्टे त्ति प्रगिलाणो, तं वादेति गिलाणं सचिक्खावेइ ॥६२४७।। अहवा सयं गिलाणो, असमत्थो दोण्ह वायणं दाउं । संविग्गादिगुणजुओ, असहु पुरिसो य रायादी ॥६२४८॥ पुव्वद्ध कंठं । अहवा - भावतो संविग्गादिगुणजुत्ताण वि तत्थेकको असहू । असहु त्ति सभावतो चेव जोग्गस्स असमत्यो राया च रायमंती, एवमादी पुरिसो कुस्सुयभावितो जाव भाविज्जति ताव संचिक्खाविज्जति ॥६२४८॥ जोधरिज्जति, सो इमं वुत्तं धारिज्जति - अण्णत्थ वा वि णिज्जति, भण्णति समत्ते वि तुझ वि दलिस्सं । अण्णे ण वि वाइज्जति, परिकम्म सहं तु कारेंति ॥६२४६।। जइ वा असहू तो तं परिकम्मणेण सहू करेंति जाव, ताव अरेति । इयरं पुण वाएइ, सेसं कंठं । जे भिक्खू पायरिय-उवज्झाएहिं अविदिन्नं गिरं आइयइ, आइयंतं वा सातिज्जति ॥सू०॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy