SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ एकोनविंशतितम उद्देशक: जे भिक्खू पत्तं वाइ, वाएंतं वा सातिज्जति ॥ | सू०||२५|| जे भिक्खू पत्तं न वाएइ न वाएंतं वा सातिज्जइ ||०||२६|| प्राप्तं एयरस प्रत्यो पात्रसूत्रे गत एव, "दिट्ठ भावे" त्ति । तहा नि इह प्रसुष्णत्यं भण्णति भाष्यगाथा ६२३४-६२४८ ] प्रव्वतसुत्तस्स । प्रातसूत्रे चउभंगो भाणियव्वो परियाएण सुतेण य, वत्तमवत्ते चउक्क भयणा उ । श्रव्वत्तं वाएंते, वत्तमवाएंति आणादी || ६२४० ॥ - परिया दुविहो - जम्मणश्रो पवज्जाए य । जम्मणश्रो सोलसहं वरिमाणं भारतो भव्वत्तो, पव्वज्जाए तिन्हं वरिसागं पकप्पस्स अव्वतो । जो वा जस्स सुत्तस्स कालो वृत्तो तं प्रपावेंतो भव्वतो, सुएन श्रावस्ती प्रणधीए दसवेयालीए श्रव्वतो, दसवेयालीए प्रणधीए उत्तरज्झयणाणं भव्वत्तो, एवं सर्वत्र । एत्थ परियायते च भंगो कायव्वो । पढमभगो दोसु वि वत्तो, बितिम्रो सुएण श्रव्वतो, ततियो वण प्रव्त्रत्तो, चरिमो दोहि वि । प्रव्त्रते वाएंतस्स पढमभंगिल्लं अवाएंतस्स श्राणादिया य दोसा चउलहुं च ।। ६२४० ।। प्राप्तोपि वायव्वो इमेहि कारणेहिं - णाऊण य वोच्छेद, पुव्वगए कालियाणुयोगे य । एएहिं कारणेहिं, अव्वत्तमवि पवाएज्जा ॥ ६२४१ ॥ पूर्ववत् प्राप्तं पि न वाएइ, इमेहिं कारणेहिं - दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एहि कारणेहिं, पत्तमत्रिवि ण वाएज्जा ! | ६२४२ ॥ पूर्ववत् अव्वत्ते अप्राप्तछेदसुतं वाएज्जमाणे इदं दोसदंसगं उदाहरणं - श्रामे घडे निहित्तं, जहा जलं तं घडं विणासेति । इय सिद्ध तरहस्सं, अप्पाहारं विणासेइ || ६२४३|| १ गा० ६२१३ । निहितं पवित्तं सिद्धं कहियं । श्रथा श्राहारता जत्थ तं प्रप्पाहारं, अप्पधारणसामर्थ्य मित्यर्थः । जे भिक्खु दोहं सरिसगाणं एक्कं संचिक्खावेड, एक्कं न संचिक्खावेइ, एक्कं वाएइ, एक्कं न वाएइ, तं करतं वा सातिज्जति ॥ सू० ||२७|| सरिस त्ति तुल्ला, तेसि उ तुल्लत्तणं वक्खमाणं । तं सरिसं एवकं वाएइ, एक्कं न संचिक्ख: वेति, तस्स प्राणादिया दोसा चउलहुं च । एगं संचिकखाए, एगं तु तर्हि पवायए जो उ । दाहं तु सरिसयाणं, सो पावति आणमादीणि ॥ ६२४४ || गतार्था Jain Education International २६३ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy