SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६२ समाष्य-पूर्णिके निशीथसूत्रे ! मूत्र २३-२७ प्रवाएंतस्स अयसो ति - एस दुवादी ईहति वा किंचि, मुहा वा सव्वं कितिकम्म कारवेषि, भावसंगहेणं वा पकजं तेणं गच्छो से सयहा फुट्टो, एवमादि अयसो। पश्यणं वा उब्वण्णो, तस्स हाणी। कहं ?, आगमसुण्णे तित्थे ण पव्वयति कोति । सेसं कंठं ॥६२३३।। कारणेन पात्रमपि न वाचयेत् - दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एतेहिं कारणेहि, पत्तमवि विद् ण वाएज्जा ॥६२३४॥ "दव्वे खेत्ते य" त्ति अस्य व्याख्या - आहारादीणऽसती, अहवा आयंबिलस्स तिविहस्स । खेत्ते अद्धाणादी, जत्थ सज्झाओ ण सुज्झज्जा ॥६२३॥ प्रायंबिलवारए प्रायंबिलम्स प्रसति ण वाएति, तिविहं - मोदणकुम्माससत्तुगा वा । खेत्तमो अदाणपडिवण्णो ण वाएति, जत्थ वा खेत्ते सज्झामो ण सुज्झति, जहा वइदोसभगवती | सुज्झति ॥६२३५।। कालभावपुरिसे य इमा विभासा - असिवोमाईकाले, असुद्धकाले व भावगेलण्णे । आतगत परगतं वा पुरिसो पुण जोगमसमत्थो ॥६२३६।। असिवकाले मोमकाले य सुदे वा काले प्रसज्झाइए ण वाएजा। भावे अप्पणा गिलाणो "परगयं व" ति वाइजमाणे वा गेलण्णं णालं, अहवा - परगिलाणवेयावच्चवावडे पुरिसो वा जोग्गस असमत्थो ण वाइजद, एवमादिकारणेहिं पत्तो वि ण वाइबाइ ॥६२३६॥ जे भिक्खू अव्वत्तं वाएइ, वाएंतं वा सातिज्जइ ॥सू०॥२३॥ जे भिक्खू वत्तं न वाएइ, न वाएंतं वा सातिज्जह ॥सू०॥२४॥ अव्वंजणजातो खलु, अव्वत्तो सोलसह वरिसेणं . तन्विवरीतो वत्तो, वातेतिगरेण आणादी ॥६२३७॥ जाव कक्खादिसु रोमसंभवो न भवति ताव अम्वत्तो, तस्संभवे वत्तो। अहवा - जाव सोलसवरिसो ताव अव्वतो, परतो वत्तो । जइ प्रवत्तं वाएति, इयरं ति वत्तं न वाएति । तो प्राणादिया दासा चउलहुं च ॥६२३७॥ अव्वत्ते इमो अववादो णाऊण य वोच्छेदं, पुव्वगते कालियाणुयोगे य । सुत्तत्थ जाणएणं, अप्पाबहुयं मुणेयव्वं ॥६२३८।। अववादे वत्तो इमेहि कारणेहिं न वाएज्जा - दव्वं खेत्तं कालं, भावं पुरिसं तहा समासज्ज । एतेहिं कारणेहिं, वत्तमवि विद् ण वाएज्जा ॥६२३६॥ पूर्ववन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy